________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [१], उद्देशक [-1, मूलं [४७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
श्रीस्थानासूत्र
प्रत सूत्रांक
वृत्तिः
[४७]
॥२५॥
दीप अनुक्रम
तत्र शब्दादिसूत्राणि सुगमानि, नवरं शब्दचते-अभिधीयते अनेनेति शब्दो-ध्वनिः श्रोत्रेन्द्रियविषयः, रूप्यते-अब
१स्थानालोक्यत इति रूपम्-आकारश्चक्षुर्विषयः, प्रायते-सिक्यते इति गन्धो-प्राणविषयः, रस्यते-आस्वाद्यते इति रसः-रस-12
ध्ययने नेन्द्रियविषयः, स्पृश्यते-छुप्यत इति स्पर्शः-स्पर्शनकरणविषयः, शब्दानां चैकत्वं सामान्यतः सजातीयविजातीयव्या
अजीबबृत्तरूपापेक्षया वा भावनीयं । शब्दभेदावाह-'मुभिसद्दित्ति शुभशब्दा मनोज्ञा इत्यर्थः, 'दुन्भि'ति अशुभो मनोज्ञो|
धर्मा | यो न भवतीति, एवं च शब्दान्तरमत्रान्तर्भूतमवसेयम् , एवं रूपव्याख्यानेऽपि, सुरुपादयश्चतुर्दश शुक्लान्ता रूपभेदाः तत्र सुरूपं-मनोज्ञरूपमितरहरूपमिति। दीर्घम्-आयततरं इस्वं-तदितर, वृत्तादयः पञ्च स्कन्धसंस्थानभेदाः, तत्र वृत्तसं-1 स्थानं मोदकवत् , तच्च प्रतरधनभेदात् द्विधा, पुनः प्रत्येकं समविषमप्रदेशावगाढमिति चतुर्की, एवं च शेषाण्यपि, 'तं-1 से'त्ति तिस्रोऽनयः-कोटयो यस्मिंस्तत् व्यत्रं-त्रिकोणम्, 'चतुरंसे सि चतस्रोऽस्रयो यस्य तत्तथा-चतुष्कोणमित्यर्थः, तथा 'पिटुले'त्ति पृथुलं-विस्तीर्णम् , अन्यत्र पुनरिह स्थाने आयतमभिधीयते, तदेव चेह दीर्घहस्वपृथुलशब्दैविभज्योकम् , आयतधर्मस्वादेषा, सञ्चायतं प्रतरघनश्रेणिभेदात् निधा, पुनरेकैकं समविषमप्रदेशमिति पोढा, यचायतभेदयोरपि इस्वदीर्घयोरादावभिधानं तद्वत्तादिषु संस्थानेष्वायतस्य प्रायो वृत्तिदर्शनार्थ, तथाहि-दीर्घायतः स्तंभो वृत्तस्यनः चतु| रसश्चेत्यादि भावनीयम् , विचित्रत्वाद्वा सूत्रगतेरेवमुपन्यास इति, 'परिमंडले'त्ति परिमण्डलसंस्थानं वलयाकारं प्रत
रघनभेदात् द्विविधमिति, रूपभेदो वर्णः, स च कृष्णादिः पञ्चधा प्रतीत एव, नवरं हारिद्रः-पीतः, कपिशादयस्तु संसर्गजा| ॥२५ | इति न तेषामुपन्यासः, गन्धो द्वेधा-सुरभिर्दुरभिश्च, तत्र सौमुख्यकृत्सुरभिर्वमुख्यकृत् दुरभिः, साधारणपरिणामोऽसष्टो
AKACANCE
[४७]
ACEBSC
DAREucatamania
~60