________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [१], उद्देशक [-], मूलं [४६] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[४४-४६]
सामान्यत इति । सिद्धरनन्तरं सिद्धिमन्तमाह-एगे सिद्धे' सिद्यति स्म-कृतकृत्योऽभवत् सेधति स्म वा-अगच्छत् ।
अपुनरावृत्या लोकाग्रमिति सिद्धा, सितं बा-बद्धं कर्म ध्मातं-दग्धं यस्य स निरुक्तात् सिद्धः-कर्मप्रपञ्चनिर्मुक्तः, स &ाच एको द्रव्यार्थतया, पयोयाथेंतस्त्वनन्तपोय इति, अथवा सिद्धानां अनन्तत्वेऽपि तत्सामान्यादेकत्वम्, अथवा
कर्मशिल्पविद्यामयोगागर्मार्थयात्राबुद्धितपःकर्मक्षयभेदेनानेकत्वेऽप्यस्यैकत्त्वं सिद्धशब्दाभिधेयत्वसाम्यादिति । कर्मभयसिद्धस्य च परिनिर्वाणं धर्मो भवतीति तदाह-एगे परिनिब्वाणे परि-समन्तानिर्वाणं-सकलकर्मकृतविकारनिराकरणतः स्वस्थीभवनं परिनिर्वाणं तदेकम् , एकदा तस्य सम्भवे पुनरभावादिति । परिनिर्वाणधर्मयोगात् स एव कर्मक्षयसिद्धः परिनिर्वृत उच्यते इति तदर्शनायाह-'एगे परिनिब्बुए' परिनिर्वृतः सर्वतः शारीरमानसास्वास्थ्यविरहित इति भावः, तदेकत्वं सिद्धस्येव भावनीयमिति । तदेतावता अन्धेनैते प्रायो जीवधर्मा एकतया निरूपिताः, इदानीं
|जीवोपग्राहकत्वात् पुद्गलानां तल्लक्षणाजीवधा 'एगे सद्दे' इत्यादिना जाव लुक्खें' इत्येतदन्तेन अन्धेनैकतयैव दर्श्यन्ते, IPIपुगलादीनां तु सत्ता केषाश्चिदनुमानतोऽवसीयते घटादिकार्योपलब्धेः केषाश्चित्सांव्यवहारिकप्रत्यक्षत इति ॥
एगे सदे। एगे रुवे । एगे गंधे।। एगे रसे। एगे फासे । एगे सुब्भिसदे। एगे दुम्भिसदे। एगे मुरूो। एगे दुरूवे । एगे दीहे । एगे हस्से । एगे बढे । एगे तंसे । एगे चउरंसे । एगे पिङले । एगे परिमंडले । एगे किणरे । एगे णीले।
एग लोहिए । एगे हलिदे। एगे सुबिले । एगे सुभिगधे । एगे दुभिगंधे । एगे तिते । एगे कडुए । एगे कसाए । एगे स्था०५
अंबिले । एगे महुरे । एगे कक्खड़े जाव लुक्खे (सू०४७)
RDCCC-SACROS
दीप अनुक्रम [४४-४६]
wwwlandalaya
~59~