________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [१], उद्देशक [-], मूलं [४६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३), अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
श्रीस्थानाअसूत्र
वृत्तिः
सूत्रांक
[४४-४६]
॥२४॥
दीप अनुक्रम [४४-४६]
Gादवबोद्धव्यः स चैक एव वर्तमानस्वरूपः, अतीतानागतयोविनष्टानुत्पन्नत्वेनाभावात् , अथवा असावेकः स्वरूपेण नि-दा१ स्थानारंशत्वादिति । निरंशवस्त्वधिकारादेवेदं सूत्रद्वयमाह-एगे पएसे एगे परमाणू प्रकृष्टो-निरंशो धमाधाका- ध्यबने शजीवानां देशः-अवयवविशेषः प्रदेशः स चैका स्वरूपतः सद्वितीयवादी देशव्यपदेशत्वेन प्रदेशत्वाभावप्रसङ्गादिति । सिद्धिलों'परमाणु'त्ति परमश्चासावात्यन्तिकोऽणुश्च सूक्ष्मः परमाणुः-व्यणुकादिस्कन्धानां कारणभूतः, आह च-"कारण-काग्रमितिअमेव तदन्त्यं सूक्ष्मो नित्यश्च भवति परमाणुः । एकरसवर्णगन्धो द्विस्पर्शः कार्यलिङ्गश्च ॥ १।" इति, स च स्वरूपतः साधनं
एक एवान्यथा परमाणुरेवासौ न स्यादिति । अथवा समयादीनां प्रत्येकमनन्तानामपि तुल्यरूपापेक्षयैकत्वमिति । यथा | परमाणोस्तथाविधैकत्वपरिणामविशेषादेकत्वं भवति तथा तत एवानन्ताणुमयस्कन्धस्यापि स्यादिति दर्शयन् सकलबादरस्कन्धप्रधानभूतमीपत्यारभाराभिधानं पृथिवीस्कन्धं प्ररूपयन्नाह-एगा सिद्धी सिध्यन्ति-कृतार्था भवन्ति यस्यां सा सिद्धिः, सा च यद्यपि लोकाग्रं, यत आह-"इहं बुदि चइत्ताणं, तत्थ गंतूण सिज्झइ"त्ति, तथापि तत्सत्यासत्त्येपत्याग्भाराऽपि तथा व्यपदिश्यते, आह -"बारसंहिंजोयणेहिं सिद्धी सब्बडसिद्धाउ"त्ति, यदि च लोकाप्रमेव सिद्धिः स्यात् तदा कथमेतदनन्तरमुक्तम्-"निम्मैलदगरयवण्णा तुसारगोक्खीरहारसरिवन्ने'त्यादि तत्स्वरूपवर्णनं घटते ?,
लोकाग्रस्यामूर्त्तत्वादिति, तस्मादीपत्याग्भारा सिद्धिरिहोच्यते, सा चैका, द्रव्यार्थतया पश्चचत्वारिंशद्योजनलक्षप्रमाणदास्कम्धस्यकपरिणामस्वात्, पर्यायार्थतया त्खनन्ता, अथवा कृतकृत्यत्वं लोकाममणिमादिका वा सिद्धिः, एकत्वं च
१६ह तनुं वक्तवा तत्र गत्वा सिध्यन्ति. २ द्वादशमियोजनः निधिः सर्वार्थ सिद्धात्, निर्मलदकरजोषणां तुषारगोक्षीरहारसरशवा.
CASTACEARSA
SINEaicatanimlmannal
~58~