________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [१], उद्देशक [-], मूलं [४३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३), अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
23-450
[१७-४३]
| विवक्षितं, ज्ञानादित्रयस्थ सम्यक्शब्दलाग्छितत्वे सति मोक्षमार्गत्वेन विवक्षितत्वात् , मोक्षमार्गभूतं चैतनयं श्रद्धानपपर्यायेणैव दर्शनेन सहेति । 'एगे दंसणे'त्ति, दृश्यन्ते-श्रद्धीयन्ते पदार्था अनेनास्मादस्मिन् वेति दर्शन-दर्शनमोहनीयस्य 8 अक्षयः क्षयोपशमो वा, दृष्टिया दर्शन-दर्शनमोहनीयक्षयाद्याविभूतस्तत्त्वश्रद्धानरूप आत्मपरिणामः, तचोपाधिभेदादने
कविधमपि श्रद्धानसाम्यादेकम् , एकजीवस्य वैकदा एकस्यैव भावादिति, नन्ववबोधसामान्याग्ज्ञानसम्यक्त्त्वयोः कः| प्रतिविशेषः?, उच्यते, रुचिः सम्यक्त्वं रुचिकारणं तु ज्ञानं, यथोक्तम्-"नाणमवायधिईओ दसणमिई जहोग्गहेहाओ। तह तत्तराई सम्म रोइज्जइ जेण तं नाणं ॥१॥"ति, 'चरित्तेत्ति चर्यते-मुमुक्षुभिरासेव्यते तदिति चर्यते वा गम्यते | अनेन निर्वृताविति चरित्रं अथवा चयस्य कर्मणां रिक्तीकरणाचरित्रं निरुतन्यायादिति-चारित्रमोहनीयक्षयाद्याविर्भूत |आत्मनो विरतिरूपः परिणाम इति, तदेवं वक्ष्यमाणानां सामायिकादितझेदानां विरतिसामान्यान्तर्भावादेकस्यैवैकदा भावाद्वेति, एतेषां च ज्ञानादीनामयमेव कमो, यतो नाज्ञातं श्रद्धीयते नानद्धत्तं सम्यगनुष्ठीयत इति । ज्ञानादीनि घु-| त्पत्तिविगतिस्थितिमन्ति, स्थितिश्च समयादिकेति समयं प्ररूपयन्नाह- एगे समए (सू०४४) एगे पाएसे एगे परमाणू (सू०४५) एगा सिद्धी । एगे सिद्धे । एगे परिनिवाणे । एगे
परिनिब्बुए (सू०४६) 'एगे समए' समयः-परमनिरुद्धकाल उत्पलपत्रशतव्यतिभेददृष्टान्ताजरपट्टसाटिकापाटनदृष्टान्ताद्वा समयप्रसिद्धा१ज्ञानमायभूमी दर्शनमिष्टं यथाऽवमहेहे । तथा तत्वचिः सम्पत्वं रोच्यते येन तत् शानम् ॥ १॥
दीप अनुक्रम [१७-४३]
~57~