________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [१], उद्देशक [-], मूलं [४३] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
श्रीस्थाना-I गसूत्रवृत्तिः
सूत्रांक
5-456754
निरूपणा
[१७-४३]
॥२३॥
+
दीप अनुक्रम [१७-४३]
धन्यादिरेतद्विशेषो भवति कारणमात्राधीनत्वात् कार्यमात्राया इति सूत्रभावार्थः, शेष प्राग्वदिति ॥ पराक्रमादेश्च ज्ञा- १ स्थानानादिमोक्षमार्गोऽवाप्यते, यत आह-"अब्भुटाणे विणये परक्कमे साहुसेवणाए य । सम्मइसणलंभो विरयाविरइए वि- ध्ययने रइए ॥१॥” इति, अतो ज्ञानादीनां निरूपणायाह-'एगे नाणे इत्यादि, अथवा धर्मप्रतिमा प्रागुदिता सा च ज्ञा-12ज्ञानादिनादिस्वभावेति ज्ञानादीन् निरूपयन्नाह
ज्ञायन्ते-परिच्छिद्यन्तेऽर्था अनेनास्मिन्नस्माद्वेति ज्ञान-ज्ञानदर्शनावरणयोः क्षयः क्षयोपशमो वा ज्ञातिर्वा ज्ञानम्-18 आवरणद्वयक्षयाद्याविर्भूत आत्मपर्यवविशेषः सामान्य विशेषात्मके वस्तुनि विशेषांशग्रहणप्रवणः सामान्यांशग्राहकश्च ज्ञानपञ्चकाज्ञानत्रयदर्शनचतुष्टयरूपः, तच्चानेकमध्यवबोधसामान्यादेकमुपयोगापेक्षया वा, तथाहि-लन्धितो बहूनां वोधविशेषाणामेकदा सम्भवेऽप्युपयोगत एक एव सम्भवति, एकोपयोगत्वाज्जीवानामिति, ननु दर्शनस्य ज्ञानव्यपदेशत्वमयुक्तं, विषयभेदाद् , उक्तब-"ज सामन्नग्गहणं दसणमेयं विसेसियं नाणं"ति, अत्रोच्यते, ईहावग्रही हि दर्शन, सामान्यग्राहकत्वाद् , अपायधारणे च ज्ञानं, विशेषग्राहकत्वाद् , अथचोभयमपि ज्ञानग्रहणेन गृहीतमागमे "आभिनियो-| | हियनाणे अठ्ठावीसं हवंति पयडीउ"त्ति वचनात् , तस्मादवबोधसामान्याद्दर्शनस्यापि ज्ञानव्यपदेश्यत्वमविरुद्धमिति, |
ननु दर्शनं पृथगेवोपात्तमुत्तरसूत्रे तत्किमिह ज्ञानशब्देन दर्शनमपि व्यपदिष्टमिति ?, अत्रोच्यते, तत्र हि दर्शनं श्रद्धानं | १अभ्युत्थाने विनये पराक्रमे साधुनेवनायो । सम्पदर्शनलाभो विरताविरतेविरतेश्च ॥ १॥ २ यत् सामान्याहणं दर्शनमेतत् विशेषितं ज्ञानम.131॥२६॥ ३ आभिनियोपिकज्ञाने अष्टाविंशतिर्भवन्ति प्रकृतयः,
+15
~56~