________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [४], मूलं [३८५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [३८५] दीप अनुक्रम [४१९]
%990-45
त्यावत्तान् दृष्टान्तान् कपायांश्च तदान्तिकानभिधित्सुः सूत्रद्वयमाह-सुगर्म चैतत्, नवरं खरो-निष्ठुरोऽतिवेगितया पातकश्छेदको वा आवर्तनमावतः स च समुद्रादेश्चक्रविशेषाणां वेति खरावर्तः, उन्नतः-उच्छ्रितः स चासावावर्त्तश्चेति | उन्नतावतः, स च पर्वतशिखरारोहणमार्गस्य वातोत्कलिकाया वा, गूढश्चासावावर्तश्चेति गूढावतः स च गेन्दुकदवरकस्य दारुपन्ध्यादेवा आमिषं-मांसादि तदर्थमावतः शकुनिकादीनामामिपावर्त इति, एतत्समानता च क्रोधादीनां क्रमेण परापकारकरणदारुणत्वात् पत्रतृणादिवस्तुन इव मनस उन्नतत्वारोपणात् अत्यन्तदुर्लक्ष्यस्वरूपत्वात् अनर्थशतसम्पातसङ्कुलेऽप्यवपतनकारणत्वाचेति, इयञ्चोपमा प्रकर्षवता कोपादीनामिति तत्फलमाह-'खरावत्तेत्यादि, अशु|भपरिणामस्या शुभकर्मवन्धनिमित्ततया दुर्गतिनिमित्तत्वादुच्यते 'णेरइएसु उववजह'त्ति ॥
अणुराहानक्खत्ते चउत्तारे पं० पुन्वासाढे एवं चेव उत्तरासाढे एवं चेव (सू० ३८६) जीवाणं चउठाणनिब्यत्तिते पोग्गले पावकम्मत्ताते चिणिंसु वा चिति वा चिणिस्संति वा, नेरतियनिव्वत्तिते तिरिक्खजोणितनिवतिते मणुस्स. देवनिव्वत्सिते, एवं उबचिणिसु वा उबचिणति वा उवचिणिस्संति वा, एवं चिय उवचिय बंध उदीर बेत तह निजरे चेव । (सू०३८७) चउपदेसिया खंधा अर्णता पन्नत्ता चउपदेसोगाढा पोग्गला अणंता चउसमयद्वितीया पोग्गला अर्णता चत्रगुणकालगा पोग्गला अर्णता जाव चगुणलुक्खा पोग्गला अणंता पण्णत्ता (सू० ३८८)। चउत्थो उद्देसो
समचो चउठाणं च उत्थमज्झयणं समत्तं ।। नारका अनन्तरमुक्तास्तैश्च वैक्रियादिना समानधर्माणो देवा इति तद्विशेषभूतनक्षत्रदेवानां चतुःस्थानकं विवक्षुः
-
4-१
ForParamasPrvammoni
~587~