________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [४], मूलं [३८८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [३८८]
श्रीस्थाना
अणुराहेत्यादि सूत्रत्रयमाह-कण्ठ्यचैतदिति । देवत्वादिभेदश्च जीवानां कर्मपुद्गलचयादिकृत इति तत्प्रतिपादनायाह- स्थाना० असूत्र
'जीवाण'मित्यादि सूत्रपटू, व्याख्यातं प्राक् तथापि क्रिश्चिल्लिख्यते, 'जीवाणं ति गंशब्दो वाक्यालङ्कारार्थः, चतुर्भिःउद्देशः ४ वृत्तिः
स्थानकैः-नारकत्वादिभिः पर्यायनिर्वतिताः-कर्मपरिणामं नीतास्तथाविधाशुभपरिणामवशाहद्धास्ते चतुःस्थाननिर्वर्तिता-18/नक्षत्रतास्तान पुद्गलान, कथं निर्वतितानित्याह-पापकर्मतया-अशुभस्वरूपज्ञानाबरणादिरूपत्वेन, 'चिणिंसुति तथाविधाप-रकाः पदरकर्मपुद्गलैश्चितवन्तः-पापप्रकृतीरल्पप्रदेशा बहुप्रदेशीकृतवन्तः, 'नेरयनिव्वत्तिए'त्ति नैरयिकेण सता निर्वर्तिता इति लनिर्वर्तनं विग्रहः, एवं सर्वत्र, तथा एवं जबचिणिसुत्ति चयसूत्राभिलापेनोपचयसूत्र वाच्यं उबचिणिसुत्ति-उपचितवन्तः पीन:-
1पनलप्रदेपुन्येन 'एव'मिति चयादिन्यायेन बन्धादिसूत्राणि वाच्यानीत्यर्थः, इह च 'एवं बन्धउदीरे'त्यादिवकव्ये यच्चयोपचय- शादि ग्रहणं तत्स्थानान्तरप्रसिद्धगाथोत्तरार्द्धानुवृत्तिवशादिति, तत्र 'बंध'त्ति बंधिंसु ३ श्लधवन्धनबद्धान् गाढबन्धनबद्धान
सारापाचनवद्वान्सू ०३८६. कृतवन्तः ३, 'उदीरति उदीरिंसु ३ उदयप्राप्ते दलिके अनुदितांस्तान् आकृष्य करणेन वेदितवन्तः ३, 'वेय'ति वे-18 ३८८ से दिसु ३ प्रतिसमयं स्वेन रसविपाकेनानुभूतवन्तः ३ 'तह निजरा चेव'त्ति निजरिंसु ३ कात्स्न्येनानुसमयमशेषतद्विपा
कहान्या परिशातितवन्तः ३ इति । पुद्गलाधिकारात् पुद्गलानेव द्रव्यादिभिर्निरूपयन्नाह-'चउप्पएसे'त्यादि सुगममिति ॥ इति चतुःस्थानकस्य चतुर्थ उद्देशकः समाप्तः ॥ ग्रन्थान २९३२
४२८९॥ ॥ इति श्रीमदभयदेवाचार्यविरचिते स्थानाख्यतृतीयाङ्गविवरणे चतुःस्थानकाख्यं चतुर्थमध्ययनं समाप्तम् ।।
दीप
अनुक्रम [४२२]
। स्थान-४ परिसमाप्तं
भाग
स्थानांगसूत्र स्थान १ से ४ मूलं एवं अभयदेवसूरिजी रचिता टीका परिसमाप्ता:
मूल संशोधकः सम्पादकश्च पूज्य आनंदसागरसूरीश्वरजी महाराज साहेब | किंचित् वैशिष्ट्य समर्पितेन सह पुन: संकलनकर्ता मुनि दीपरत्नसागरजी (M.Com., M.Ed., Ph.D., श्रुतमहर्षि) |
~588~