________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [४], मूलं [३८५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [३८५] दीप अनुक्रम [४१९]
श्रीस्थाना- योग्य, इह गद्यपद्यान्तर्भावेऽपीतरयोः कथागानधर्मविशिष्टतया विशेषो विवक्षित इति । अनन्तरं गेयमुक्त, तच भा- स्थाना० नसूत्र- शस्वभावत्वात् दण्डमन्धादिक्रमेण लोकैकदेशादि पूरयति, समुद्घातोऽप्येवमेवेति साधात् समुद्घातसूत्रे सुगमे च,* उद्देशः ४ वृत्तिः
नवरं समुदूधननं समुद्रातः-शरीराद्वहिर्जीवप्रदेशप्रक्षेपः, वेदनया समुद्घातः कषायैः समुद्घातो मरणमेवान्तो मर- वस्तुसमु
णान्तः तत्र भवो मारणान्तिकः स एव समुद्घातो वैकियाय समुद्घातः२ इति. विग्रहा इति । वैक्रियसमुद्घातो हिल-14 ॥२८८॥
पातपू. ब्धिरूप उक्त इति लब्धिप्रस्तावात् विशिष्ट श्रुतलब्धिमतामभिधानाय 'अरहओं' इत्यादि सूत्रद्वयी सुगमा, नवरमजिना- विवादिकनामसर्वज्ञत्वात् जिनसंकाशानामविसंवादिवचनत्वाद् यथापृष्टनिर्वक्तृत्वाच्च सर्वे अक्षराणाम्-अकारादीनां सन्निपाता| |ल्पसंस्था-व्यादिसंयोगा अभिधेयानन्तत्वादनन्ता अपि विद्यन्ते येषां ते सर्वाक्षरसन्निपातिनः, एतेषां जिनसंकाशत्वे कारणमाह- नाधिर'जिणो विवेत्यादि, 'उक्कोसिय'त्ति नातोऽधिकाश्चतुर्दशपूर्विणो बभूवुः कदाचिदपीति । ते च प्रायः कल्पेषु गता इति सावताः कल्पसूत्राणि सुगमानि च, नवरं 'अद्धचंदसंठाणसंठिएत्ति पूर्वापरतो मध्यभागे सीमासद्भावादिति । देवलोका हि|
सू०३७९क्षेत्रमिति क्षेत्रप्रस्तावात् समुद्रसूत्र व्यक्तं, नवरं एकमेकं प्रति भिन्नो रसो येषां ते प्रत्येकरसाः, अतुल्यरसा इत्यर्थः, *लवणरसोदकत्वालवणः पाठान्तरे तु लवणमिवोदकं यत्र स लवणोदो निपातनादिति प्रथमः वारुणी-सुरा तया समानं
वारुणं वारुणमुदकं यस्मिन् स वारुणोदः चतुर्थः क्षीरवत्तथा घृतवदुदकं यत्र स क्षीरोदः पञ्चमः घृतोदः षष्ठः, कालो-| दिपुष्करोदस्वयम्भुरमणा उदकरसाः, शेषास्तु इक्षुरसा इति, उक्तश-बारुणिवरखीरवरो घयवर लवणो य होति
पत्तेया। कालो पुक्खरउदही सयंभुरमणो य उदगरसा ॥१॥" इति । अनन्तरं समुदा उकास्तेषु चावत" भवन्ती
CASSROSCXC
~586~