________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [४], मूलं [३८०] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक [३८०]
* NHEA5%
णेरतिताण पत्तारि समुग्धाता पं० सं०-वेवणासमुग्धाते कसायसमुग्धाते मारणंतियसमुग्धाए बेउब्बियसमुग्याए, एवं वाउक्काइयाणवि (सू० ३८०) अरिहतो णं अरिहनेमिस्स चत्वारि सया चोहसपुन्बीणमजिणाणं जिणसंकासाणं सव्वक्खरसन्निवाईणं जिणो इव अविवथवागरमाणाणं उकोसिता चउद्दसपुब्बिसंपया हुस्था (सू०३८१) समणस्स गंभगवओ महावीरस्स पचारि सया बादीणं सदेवमणुयासुराते परिसाते अपराजियाण कोसिता पातिसंपया हुत्या (सू० ३८२) हेहिल्ला चत्तारि कप्पा अद्धचंदसंठाणसंठिया पन्नत्ता, तंजहा-सोहम्मे ईसाणे सर्णकुमारे माहिंदे, मझिल्ला चत्तारि कप्पा पडिपुनचंदसंठाणसंठिया पन्नत्ता, तंजहा-बंभलोगे लंतते महासुफे सहस्सारे, उपरिक्षा चत्तारि कप्पा अद्धचंदसंठाणसंठिता पन्नत्ता, तंजहा-आणते पाणते आरणे अचुते १०३८३) चत्तारि समुदा पत्तेयरसा पं० सं० -लवणोदे वरुणोदे खीरोदे घतोदे (सू० ३८४) चत्तारि आवत्ता पं० तं०-खरावत्ते उन्मतावत्से गूढाबसे आमिसावते, एवामेव चत्तारि कसाया पं० सं०-खरावत्तसमाणे कोहे उन्मत्तावत्तसमाणे माणे गूढावत्तसमाणा माता आमिसावत्तसमाणे लोभे, खरावत्तसमाणं कोई अणुपविढे जीवे कालं करेति रइएसु उववजति, उन्नत्तावत्तसमाणं माण
एवं चेव गूढावत्तसमाणं मातमेवं चेव आमिसावत्तसमाणं लोभमणुपविढे जीवे कालं करेति नेरइएमु उववजेति (सू०३८५) 'उप्पाये'स्यादि कण्ठ्यं, नवरं उत्पादपूर्व प्रथम पूर्वाणां तस्य चूला-आचारस्याग्राणीव तद्रूपाणि वस्तूनि-परिच्छेदविशेषा अध्ययनवचूलावस्तूनि । उत्पादपूर्व हि काव्यमिति काव्यसूत्रं कण्ठ्यं चैतन्त्रवरं काव्य-ग्रन्थः, गद्यम्-अच्छन्दो| निबर्द्ध शस्त्रपरिज्ञाध्ययनवत् पय-छन्दोनिबद्धं विमुक्त्यध्ययनवत्, कथायां साधु कथ्यं ज्ञाताध्ययनवत् , गेयं-गान
दीप
अनुक्रम [४१४]
~585~