________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [४], मूलं [३७७] + गाथा १-२ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
श्रीस्थाना
प्रत सूत्रांक [३७७]
गाथा ||१-२||
दीप अनुक्रम [४०९४११]
तदस्ति येषां ते पञ्चरूपिका उदकगर्भाः, इह मतान्तरमेवम्-पौषे समार्गशीर्षे सन्ध्यारागोऽम्बुदाः सपरिवेषाः। नात्यर्थ ४ स्थाना० सूत्र-8 मार्गशिरे शीतं पौषेऽतिहिमपातः॥१॥ माघे प्रबलो वायुस्तुपारकलुषद्युती रविशशाङ्की । अतिशीतं सघनस्य च उद्देशः४ वृत्तिः भानोरस्तोदयौ धन्यौ ॥२॥ फाल्गुनमासे रूक्षश्चण्डः पवनोऽभ्रसम्प्लवाः स्निग्धाः । परिवेषाश्चासकलाः कपिलस्तारो उदकगर्भः रविश्व शुभः ॥ ३॥ पवनघनवृष्टियुक्ताश्चैत्रे गर्भाः शुभाः सपरिवेषाः । घनपवनसलिलविद्युत्स्तनितैश्च हिताय वैशाखे |
मनुष्यग॥२८७॥
&॥४॥” इति, तानेव मासभेदेन दर्शयति-'माहे त्यादि श्लोकः । गर्भाधिकारान्नारीगर्भसूत्रं व्यक्तं, केवलं 'इस्थित्ताए'त्तिा ला भेश्च
खीतया विम्बमिति-गर्भप्रतिबिम्ब गर्भाकृतिरार्त्तवपरिणामो न तु गर्भ एवेति, उक्तञ्च-"अवस्थितं लोहितमङ्गनाया, सू०३७६वातेन गर्भ अवतेऽनभिज्ञाः । गर्भाकृतित्वात्कटुकोष्णतीक्ष्णैः, श्रुते पुनः केवल एव रक्ते ॥ १॥ गर्भ जडा भूतहृतं व
का ३७९ दन्ती"त्यादि, वैचित्र्यं गर्भस्य कारणभेदादिति श्लोकाभ्यां तदाह-'अप्पमित्यादि, शुक्र-रेतः पुरुषसम्बन्धि ओजआर्तवं रक्तं स्त्रीसम्बन्धि यत्र गर्भाशय इति गम्यते इति, तथा खिया ओजसा समायोगो-वातवशेन तरिस्थरीभवनलक्षणः ख्योजासमायोगस्तस्मिन् सति बिम्ब 'तत्र' गर्भाशये प्रजायते, अन्यैरप्यत्रोक्तम्-"अत एव च शुक्रस्य, बाहु|ल्याजायते पुमान् । रक्तस्य स्त्री तयोः साम्ये, कीबः शुक्रातवे पुनः॥१॥ वायुना बहुशो भिन्ने, यथावं बहुपत्यता। वियोनिविकृताकारा, जायन्ते विकृतैर्मलैः॥२॥” इति ॥ गर्भः प्राणिनां जन्मविशेषः स चोत्पादोऽभिधीयते, उत्पादचोलादाभिधानपूर्वे प्रपश्चत इति तत्स्वरूपविशेषप्रतिपादनायाह
॥२८७ उपायपुवस्स णं चत्तारि मूलवस्थू पन्नत्ता (सू० ३७८) चउविहे कब्बे पं० त०-बाजे पजे कत्थे गेए (सू०३७९)
454645%
%
%
wwwjangalran
~584~