________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [४], मूलं [३७५]
प्रत
सूत्रांक [३७५]
दीप अनुक्रम [४०६]
रणीयानि भवन्त्युत्तरवैक्रियाणि त्वङ्गलसद्ध्येयभागप्रमाणानीति । अनन्तरं देववक्तव्यतोक्ता, देवाश्चाप्कायतयाऽप्युत्यधन्ते इत्युदकगर्भप्रतिपादनाय 'चत्तारी'त्यादि सूत्रद्वयमाह
पत्तारि उदगम्भा पं० त०-उस्सा महिया सीता उसिणा, चत्तारि उदगम्भा पं० २०-हेमगा अन्भसंथडा सीतोसिणा पंचरूविता,-माहे उ हेमगा गन्मा, फग्गुणे अध्भसंथदा । सीतोसिणा उ चित्ते, वतिसाहे पंचरूविता ।।१।। (सू० ३७६) चत्तारि माणुस्सीगम्भा पं० सं०-इत्थित्ताए पुरिसत्ताए णपुंसगत्ताते किंवत्ताए,-अप्पं सुकं बहुं ओर्य, इत्थी तत्थ पजातति । अप्पं ओयं बहुं सुकं, पुरिसो तत्व पजातति ॥ १॥ दोहंपि रत्तसुकाणं, तुल्लभावे गपुंसओ।
इत्थीतोतसमाओगे, पिंच तत्थ पजायति ॥ २॥ (सू०३७७) 'दगगन्भ'त्ति दकस्य-उदकस्य गर्भा इव गर्भा दकगर्भाः-कालान्तरे जलवर्षणस्य हेतवस्तत्संसूचका इति तत्त्वमिति, अवश्याय:-क्षपाजलं महिका-धूमिका शीतान्यात्यन्तिकानि एवमुष्णा-धर्माः, एते हि यत्र दिन उत्पन्नास्तस्मादुत्कर्षणाव्याहताः सन्तः पद्भिर्मासैरुदकं प्रसुवते, अन्यैः पुनरेवमुक्तम्-"पवनाभ्रवृष्टिविद्युद्गर्जितशीतोष्णरश्मिपरिवेषाः । जलमत्स्येन सहोक्ताः दशधा धातुप्रजनहेतुः॥१॥" तथा "शीतवाताश्च बिन्दुश्च, गर्जितं परिवेषणम् । सर्च गर्भेषु शं-18 सन्ति, निर्ग्रन्थाः साधुदर्शनाः॥१॥" तथा "सप्तमे २ मासे, सप्तमे २ऽहनि । गर्भाः पार्क नियच्छन्ति, याद्दशास्तादृशं | फलम् ॥ १॥" हिम-तुहिनं तदेव हिमकं तस्यैते हैमका हिमपातरूपा इत्यर्थः, 'अब्भसंथड'त्ति अनसंस्थितानि मेधैराकाशाच्छादनानीत्यर्थः, आत्यन्तिके शीतोष्णे, पञ्चानां रूपाणां-गर्जितविद्युजलवाताभ्रलक्षणानां समाहारः पञ्चरूपं
CASX
SamEaucatunintamational
~583~