________________
आगम
(०३)
प्रत
सूत्रांक
[३७५]
दीप
अनुक्रम
[ ४०६ ]
[भाग-5] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:)
उद्देशक [४], मूलं [३७५]
स्थान [ ४ ], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.... आगमसूत्र [०३], अंग सूत्र - [०३ ] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
श्रीस्थाना#सूत्र
वृत्तिः
॥ २८६ ॥
कारणान्युक्तानि, देवाश्च वाद्यनाव्यादिरतयो भवन्तीति वाद्यादिभेदाभिधानाय पसूत्री, तत्र वजेत्ति-वाद्यं तत्र - 'ततं वीणादिकं ज्ञेयं, विततं पटहादिकम् । घनं तु कांस्यतालादि, वंशादि शुषिरं मतम् ॥ १ ॥ इति नाव्यगेयाभिनयसूत्राणि सम्प्रदायाभावान्न विवृतानि, मालायां साधु माल्यं - पुष्पं तद्रचनापि माल्यं ग्रन्थः- सन्दर्भः सूत्रेण ग्रन्थनं तेन निर्वृत्तं ग्रन्थिमं मालादि, वेष्टनं वेष्टस्तेन निर्वृत्तं वेष्टिमं मुकुटादि, पूरेण-पूरणेन निर्वृत्तं पूरिमं - मृन्मयमनेकच्छिद्रं वंशशलाकादिपञ्जरं वा यत्पुष्पैः पूर्यत इति, सङ्घातेन निर्वृत्तं सङ्घातिमं यत्परस्परतः पुष्पनालादिसङ्घातनेनोपजन्यत इति, अ 4 लङ्कियते भूष्यतेऽनेनेत्यलङ्कारः केशा एवालङ्कारः केशालङ्कारः, एवं सर्वत्र देवाधिकारवत्येव 'सर्णकुमारे'त्यादिका द्विसूत्री सुगमा चेयं, नवरं सनत्कुमारमाहेन्द्रयोश्चतुर्वर्णानि, कल्पान्तरेषु त्वन्यथा, तदुक्तम्- "सोहम्मे पंचवण्णा एकगहाणी उ जा सहस्सारो। दो दो तुला कप्पा तेण परं पुंडरीयाओ ॥ १ ॥ [ द्वयोर्द्वयोः कल्पयोर्वर्णस्य हानिः कार्येत्यर्थः > तत्र भवे धार्यते तदिति तं वा भवं धारयतीति भवधारणीयं यज्जन्मतो मरणावधि 'कृतमुष्टिकस्तु रक्षिः स एव वितताङ्गुलिररनि 'रिति वचने सत्यपि रक्षिशब्देनेह सामान्येन हस्तोऽभिधीयत इति, शुक्रसहस्रारयोश्चतुर्हस्ता देवा अन्यत्र त्वन्यथा, यत आह- “भवण १० वण ८ जोइस ५ सोहम्मीसाणे सत्त होंति रयणीओ । एक्केकहाणि सेसे दुदुगे य दुगे चउके य ॥ १ ॥ गेविज्जेसुं दोन्नी एका रयणी अणुत्तरेसु "ति [ भवनवान मंतरज्योतिष्कसौधर्मेशानेषु सप्त रत्नयो भवंति शेषेषु एकैकहानिः द्विके द्विके च द्विके चतुष्के च ॥ १॥ मैवेयकेषु द्वे रली अनुत्तरसुरेष्वेका रजिः ॥] भवधारणीयान्येवं, उत्तरवेकियाणि तु लक्षमपि सम्भवन्ति, उत्कृष्टेनैतत् जघन्यतस्त्वङ्गुछासङ्ख्येय भागप्रमाणान्युत्पत्तिकाले भवधा
Education Intimanal
For Personal & Pre Only
~582~
४ स्थाना०
उद्देशः ४ धर्मद्वारा
युर्हेतुवाद्यादिवि
मानव
र्णादि
सु० ३७२
३७५
॥ २८६ ॥
www.january.or