________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [४], मूलं [३७५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [३७५]
दीप
लोहिता हालिहा मुकिला, महासुफसहस्सारेसु णं कप्पेसु देवाणं भवधारणिज्जा सरीरगा उकोसेणं चत्तारि रयणीओ
उई उच्चवेणं पन्नत्ता (सू० ३७५) 'चत्तारि धम्मे'त्यादि, धर्मस्य-चारित्रलक्षणस्य द्वाराणीव द्वाराणि-उपायाः । शान्त्यादीनि धर्मद्वाराणीत्युक्तं, अथा-8 रम्भादीनि नारकरवादिसाधनकर्मणो द्वाराणीति विभागतः 'चउहि ठाणेहिं' इत्यादिना सूत्रचतुष्टयेनाह-कण्ठ्यञ्चैतत् , नवरं 'नेरइयत्ताए'त्ति नैरयिकत्वाय नैरयिकतायै नैरयिकतया वा कर्म-आयुष्कादि, नेरइयाउयत्ताएत्ति पाठान्तरे नैर-18 यिकायुष्कतया नैरयिकायुष्करूपं कर्मदलिकमिति, महान्-इच्छापरिमाणेनाकृतमर्यादतया वृहन् आरम्भः-पृथिव्याधुपमईलक्षणो यस्य स महारम्भः-चक्रवत्यादिस्तद्भावस्तत्ता तया महारम्भतया एवं महापरिग्रहतयाऽपि, नवरं परिगृह्यत इति परिग्रहो-हिरण्यसुवर्णद्विपदचतुष्पदादिरिति, 'कुणिम'मिति मांसं तदेवाहारो-भोजनं तेन, 'माइल्लयाए'त्ति मायितया माया च मनाकुटिलता, 'नियडिल्लयाए'त्ति नि कृतिमत्तया निकृतिश्च बचनार्थं कायचेष्टाद्यभ्यथाकरणलक्षणा अभ्युपचारलक्षणा वा तद्वत्तया, कूटतुलाकूटमानेन यो व्यवहारः स कूटतुलाकूटमान एवोच्यते अतस्तेनेति, प्रकृत्या-स्वभावेन भद्रकता-परानुपतापिता या सा प्रकृतिभद्रकता तथा सानुक्रोशतया-सदयतया मस्सरिकता-परगुणासहिष्णुता तत्प्रतिषेधोऽमत्सरिकता तयेति, सरागसंयमेन-सकषायचारित्रेण वीतरागसंयमिनामायुषो बन्धाभावात् संयमासंयमो-द्विस्वभावत्वाद्देशसंयमः बाला इव बाला-मिथ्याशस्तेषां तपःकर्म-तफाक्रिया बालतपःकर्म तेन अकामेन-निर्जरां प्रत्यनभिलाषेण निर्जरा-कर्मनिर्जरणहेतुर्बुभुक्षा दिसहनं यत् सा अकामनिर्जरा तया। अनन्तरं देवोत्पत्ति
अनुक्रम [४०६]
ForParamasPrvammoni
wwwwjanmalay
~581~