________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [४], मूलं [३७१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
श्रीस्थाना-
प्रत सूत्रांक [३७१]
वृत्तिः
॥२८५॥
दीप
अनुक्रम [४०२]
पि गुणान् प्रत्युपकारार्थमुत्कीर्तयतीत्यर्थः, इतिरुपप्रदर्शने वा विकल्पे । इदश्च गुणनाशनादि शरीरेण क्रियत इति स्थाना० शरीरस्योत्पत्तिनिवृत्तिसूत्राणां दण्डकद्वर्य, कण्ठयं चैतत् , नवरं क्रोधादयः कर्मवन्धहेतवः, कर्म च शरीरोसत्तिकार- उद्देशः ४ णमिति कारणकारणे कारणोपचारात् कोधादयः शरीरोत्पत्तिनिमित्ततया व्यपदिश्यन्त इति । 'चउहि ठाणेहिं सरीरें'त्या- धर्मद्वाराधुकं, क्रोधादिजन्यकर्मनिवर्तितत्वात् क्रोधादिभिनिवतितं शरीरमित्यपदिष्टं, इह चोत्सत्तिरारम्भमात्र निर्वृत्तिस्तु नि- युर्हेतुवाप्पत्तिरिति । क्रोधादयः शरीरनिवृत्तेः कारणानीत्युक्तं तन्निग्रहास्तु धर्मस्येत्याह
चादिविपत्तारि धम्मवारा पन्नत्ता, तंजहा-खंती गुत्ती अजवे मद्दवे (सू०३७२) चदि ठाणेहिं जीवा रतियत्ताए कर्म मानवपकरेंति, तंजहा-महारंभताते महापरिन्गहयाते पंचिंवियवहेणं कुणिमाहारेणं १ परहिं ठाणेहिं जीवा तिरिक्खजोणियत्ताए
र्णादि कम पगरेंति, तं०-माइलताते णिवडिल्लताते अलियवयणेणं कूडतुलकूडमाणेणं २ चउहि ठाणेहिं जीवा मणुस्सत्ताते
सू० ३७२ कम्मं पगरेंति, संजहा--पगतिमहताते पगतिविणीययाए साणुकोसयाते अमच्छरिताते ३ चउदि ठाणेहिं जीवा देवाश्य
३७५ ताए कम्म पगरेंति, तंजहा-सरागसंजमेणं संजमासंजमेणं बालतबोकम्मेण अकामणिजराए ४ (सू० ३७३) बलविहे बजे पं० सं०-तते वितते घणे झुसिरे १ चउबिहे नट्टे पं०२०-अंचिए रिभिए आरभडे मिसोले २ चउबिहे गेए पं०१०-उक्खित्तए पत्तए मंदए रोविंदए ३ चउन्बिहे मल्ले पं० त०-थिमे वेढिमे पूरिमे संघातिमे ४ चउबिहे अलंकारे ५००-केसालंकारे वत्थालंकारे मल्लालंकारे आभरणालंकारे ५ पउबिहे अभिणते पं० सं०-विहतिते पांडु
141॥२८५॥ सुते सामंतोवातणिते लोगमन्भावसिते ६(सू०३७४) सर्णकुमारमादिंदे सुणं कप्पेसु विमाणा चवन्ना पं० तं०-णीला
wwwjangalray
~580~