________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [४], मूलं [३७१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[३७१]
दीप
|न्द्रियहानिरूपं यद् दुःखं तेनासंयोजयितेति । जीवाधिकारादेव सम्यग्दृष्टिजीवक्रियासूत्राणि सुगमानि चैतानि, नवरं सम्यग्दृष्टीनां चतस्रः क्रिया मिथ्यात्वक्रियाया अभावात्, एवं 'विगलिंदियवर्जति, एकद्वित्रिचतुरिन्द्रियाणां पश्चापि, तेषां मिथ्यादृष्टित्वात् , दीन्द्रियादीनाञ्च सासादनसम्यक्त्वस्याल्पत्वेनाविवक्षितत्वादिति, एवं चेह विकलेन्द्रियवर्जनेन | षोडश क्रियासूत्राणि वैमानिकान्तानि भवन्तीति । अनन्तरं किया उक्तास्तद्वांश्च सद्भूतान परगुणान् नाशयति प्रकाशयति चेत्येवमधैं सूत्रद्वयं, तच्च सुगम, नवरं सतो-विद्यमानान गुणान् नाशयेदिव नाशयेत्-अपलपति न मन्यते, क्रोधेन
रोषेण तथा प्रतिनिवेशेन-एष पूज्यते अहं तु नेत्येवं परपूजाया असहनलक्षणेन कृतमुपकारं परसम्बन्धिनं न जानाती-18 लत्यकृतज्ञस्तद्भावस्तत्ता तया मिथ्यात्वाभिनिवेशेन-बोधविपर्यासेन, उक्तञ्च-"रोसेण पडिनिवेसेण तहय अकयण्णुमिच्छ
भावणं । संतगुणे नासित्ता भासइ अगुणे असंते वा ॥१॥” इति रोपेण प्रतिनिवेशेन तथैवाकृतज्ञतया मिथ्याभावे-12 न च सतो गुणानाशयित्वाऽसतो दोषान् भाषते ॥१॥] असतः-अविद्यमानान् कचित्संतेत्ति पाठस्तत्र च सतो-विद्य-18 मानान् गुणान् दीपयेत् वदेदित्यर्थः, अभ्यासो-हेवाको वर्णनीयासन्नता वा प्रत्ययो-निमित्तं यत्र दीपने तदभ्यासप्रत्ययं, दृश्यते ह्यभ्यासान्निविषयापि निष्फलापि च प्रवृत्तिः, सन्निहितस्य च प्रायेण गुणानामेव ग्रहणमिति, तथा परच्छन्दस्य-पराभिप्रायस्यानुवृत्तिः-अनुवर्तना यत्र तत्सरच्छन्दानुवृत्तिकं दीपनमेव, तथा कार्यहेतोः-प्रयोजननिमित्तं चिकीर्षितकार्य प्रत्यानुकूल्यकरणायेत्यर्थः, तथा कृते-उपकृते प्रतिकृतं-प्रत्युपकारः तद्यस्यास्ति स कृतप्रतिकृतिकः 'इति वा' कृतप्रत्युपकर्तेतिहेतोरित्यर्थः, अथवा कृतप्रतिकृतये इति वा-एकेनैकस्योपकृतं गुणा वोत्कीर्तिताः स तस्यासतो
अनुक्रम [४०२]
ACANCCTOCAAAACRORS
~579~