________________
आगम
(०३)
प्रत
सूत्रांक
[३७०]
दीप
अनुक्रम
[४०१ ]
[भाग-5] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:)
उद्देशक [४], मूलं [३७०]
स्थान [ ४ ], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र [०३], अंग सूत्र [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
श्रीस्थानाज्ञसूत्र
वृत्तिः
॥ २८४ ॥
( सू० ३७० ) रइयाणं चहिं ठाणेहिं सरीरुप्पत्ती सिता, तंजहा— कोहेणं माणेणं मायाए लोभेणं, एवं जाव बेमाणियाणं, रइयाणं च ठाणेहिं निव्वचिते सरीरे पं० [सं० - कोहनिव्वत्तिए जाव लोभनिव्वत्तिए, एवं जाव वैमाणियाणं (सू० ३७१ )
Education Intimational
सम्यग्द
'चारी' त्यादि, स्पष्टा चेयं, नवरं मित्रमिहलोकोपकारित्वात्पुनर्मित्रं - परलोकोपकारित्वात्सद्गुरुवत् अन्यस्तु मित्रं स्नेहवच्वादमित्रं परलोकसाधनविध्वंसात्कलत्रादिवत् अन्यस्त्वमित्रः प्रतिकूलत्वान्मित्रं निर्वेदोपादनेन परलोकसाधनोपकारकत्वादविनीत कलत्रादिवच्चतुर्थोऽमित्रः प्रतिकूलत्वात् पुनरमित्रः सक्लेशहेतुत्वेन दुर्गति निमित्तत्वात् पूर्वापरकालापेक्षया वेदं भावनीयमिति । तथा मित्रमन्तःस्नेहवृत्त्या मित्रस्यैव रूपम् - आकारो बाह्योपचारकरणात् यस्य स मित्ररूप इति एको, द्वितीयोऽमित्ररूपो बाह्योपचाराभावात् तृतीयः अमित्रः स्नेहवर्जितत्वादिति चतुर्थः प्रतीतः । तथा मुक्त:- त्यक्तसङ्गो द्रव्यतः पुनर्मुक्तो भावतोऽभिष्वङ्गाभावात् सुसाधुवत्, द्वितीयोऽमुक्तः साभिष्वङ्गत्वात् रङ्कवत्, तृतीयोऽमुक्तो द्रव्यतः भावतस्तु मुक्तो राज्यावस्थोत्पन्न केवलज्ञान भरत चक्रवर्त्तिवत्, चतुर्थी गृहस्थः, कालापेक्षया वेद | दृश्यमिति । मुक्तो निरभिष्वङ्गतया मुक्तरूपो वैराग्यपिशुनाकारतया यतिरिवेत्येको द्वितीयोऽमुक्तरूप उक्तविपरीतत्वाद् सू० ३६६गृहस्थावस्थायां महावीर इव तृतीयोऽमुक्तः साभिष्वङ्गत्वाच्छठयतिवच्चतुर्थी गृहस्थ इति । जीवाधिकारिकं पञ्चेन्द्रियतिर्यग्मनुष्यसूत्रद्वयं सुगमं, एवं द्वीन्द्रियसूत्रद्वयमपि, नवरं द्वीन्द्रियान् जीवान् असमारभमाणस्य - अव्यापादयतः, जिह्वाया विकारो जिह्वामयं तस्मात् सौख्याद् - रसोपलम्भानन्दरूपादव्यपरोपयिता - अभ्रंशयिता, तथा जिह्वामयं जिह्वे
ष्टिक्रिया गुणनाशतनूत्पादाः
३७१
॥ २८४ ॥
For Personal & Private Use Only
स्थाना०
~578~
उद्देशः ४
मित्रपचे
न्द्रियनरद्र गत्यागतिMark
द्वींद्रिया संयमेतर