________________
आगम
(०३)
प्रत
सूचांक
[३६६]
दीप
अनुक्रम [ ३९७]
[भाग-5] "स्थान" अंगसूत्र- ३ ( मूलं + वृत्तिः)
उद्देशक [४].
मूलं [३६६]
स्थान [ ४ ], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [ ०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
%%%
Education Interminal
-
चत्तारि पुरिसजाया पं० तं०मित्ते नाममेगे मित्ते मित्ते नाममेगे अमित्ते अमित्ते नाममेगे मित्ते अमित्ते णाममेगे अमित्ते १ चत्तारि पुरिसजाया पं० तं०मित्ते णाममेगे मित्तरूवे चउभंगो, ४, २, चत्तारि पुरिसजाया पं० तं० मुत्ते णाममेगे मुते मुते णाममेगे अमुत्ते, ४, ३, चत्तारि पुरिसजाया पं० तं०मुत्ते णाममेगे मुत्तरुवे ४, ४, (सू० ३६६) पंचिदियतिरिक्खजोगिया चउगईया चउआगईया पं० तं० पंचिदियतिरिक्खजोणिया पंचिदियतिरिक्खजोणिएसु उववजमाणा रहितो वा तिरिक्ख जोणिहिंतो वा मनुस्सेहिंतो वा देवेहिंतो वा उववज्जेज्जा, से चैव णं से पंचिदियतिरिक्खजोगिए पंचिदियतिरिक्खजोणियतं विप्पजह्माणे णेरइत्तत्ताए वा जाव देवत्ताते वा उवागच्छेजा, मणुस्सा चउगईआ चडआगतिता, एवं चेव मणुस्सावि ( सू० ३६७) बेइंदिया णं जीवा असमारभमाणस्स चडविहे संजमे क ज्जति, तं० -- जिन्भामयातो सोक्खातो अववरोबित्ता भवति, जिन्भामरणं दुक्खेणं असंजोगेत्ता भवति, फासमयातो सोक्खातो अववरोवेत्ता भवइ एवं चैव ४, बेइंदियाणं जीवा समारभमाणस्स चढविधे असंजमे कज्जति, तं० जिभामयातो सोक्खाओ ववरोबित्ता भवति, जिब्भामतेणं दुक्खेणं संजोगित्ता भवति, फासामयातो सोक्खाओ ववरोवेत्ता भवइ ( सू० ३६८ ) सम्मदिद्विताणं णेरइयाणं चत्तारि किरियाओं पं० सं० आरंभिता परिग्गहिता मातावत्तिया अपचक्खाणकिरिया, सम्मद्दिट्ठिताणमसुरकुमाराणं चत्तारि किरियाओ पं० तं० एवं चेव, एवं विगलिंदियवज्जाव वेमाणियाणं (सू० ३३९) चढहिं ठाणेहिं संते गुणे नासेज्जा, तं० कोहेणं पडिनिसेवेणं अकयण्णुयाए मिच्छत्ताभिनिवेसेणं । चउहिं ठाणेहिं संते गुणे दीवेज्जा तंजहा - अम्मासवचितं परच्छंदाणुवत्ति कज्जहे कतपडिकतितेति वा,
For Personal & Pre Only
~577~