________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [४], मूलं [३६५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३), अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [३६५]
स्थाना. उद्देशः ४ कर्मसः बुद्धिा जीवाः सू०३६५
दीप
श्रीस्थाना- मारादीनामिवेति । तथा मननं मतिः तत्र सामान्यार्थस्याशेषविशेषनिरपक्षस्यानिर्देश्यस्य रूपादेः अब इति-प्रथमतो ग्रहण-
परिच्छेदनमवग्रहः स एव मतिरवग्रहमतिरेवं सर्वत्र, नवरं तदर्थविशेषालोचनमीहा प्रक्रान्तार्थविशेषनिश्चयोऽधायः अ- वृत्तिः वगतार्थविशेषधरणं धारणेति, उक्तश्च-सामन्नत्वावगहणमोग्गहो भेयमग्गणमिहेहा । तस्सावगमोऽबाओ अविचुई
धारणा तस्स ॥१॥" इति । [सामान्येनार्थावग्रहणमवग्रहो भेदमार्गणमिहेहा तस्यावगमोऽवायोऽविच्युतिर्धारणा ॥२८३॥
तस्य ॥१॥] तथा अरञ्जरम्-उदकुम्भो अलञ्जरमिति यत्प्रसिद्ध तत्रोदकं यत्तत्समाना प्रभूतार्थग्रहणोत्प्रेक्षणधरणसामर्थ्याभावेनाल्पत्वादस्थिरत्वाच्च, अरञ्जरोदकं हि सङ्क्षिप्तं शीघ्रं निष्ठितं चेति, विदरो-नदीपुलिनादौ जलार्थों गतः तत्र यदुदकं तत्समाना अस्पत्वादपरापरार्थोहनमात्रसमर्थत्वात् झगिति अनिष्ठितत्वाच्च, तदुदकं ह्यल्प तथाऽपराप-| रमल्पमल्प स्यन्दते, अत एव क्षिप्रमनिष्ठितञ्चेति, सरउदकसमाना तु विपुलत्वाद्बहुजनोपकारित्वादनिष्ठितस्वाच्च प्रायः सरोजलस्याप्येवंभूतत्वादिति, सागरोदकसमाना पुनः सकलपदार्थविषयत्वेनात्यन्तविपुलत्वादक्षयत्वादलब्धमध्यत्वाच्च, सागरजलस्यापि ह्येवंभूतत्वादिति । यथोक्तमतिमन्तो जीवा एव भवन्तीति जीवसूत्राणि पञ्च व्यक्तानि चैतााने, नवरं| मनोयोगिनः-समनस्का योगत्रयसद्भावेऽपि तस्य प्राधान्यादेवं वाग्योगिनो द्वीन्द्रियादयः काययोगिन एकेन्द्रिया अ
योगिनो-निरुद्धयोगाः सिद्धाश्चेति । अवेदका:-सिद्धादयः । चक्षुषः सामान्यार्थग्रहणमवग्रहहारूपं दर्शनं चक्षुर्दर्शनं तद्वसन्तश्चतुरिन्द्रियादयः, अचक्षुः-स्पर्शनादि तदर्शनवन्त एकेन्द्रियादय इति । संयता:-सर्वविरताः असंयता-अविरताः सं
यतासंयता-देशविरताः जयप्रतिषेधवन्तः सिद्धा इति ॥ जीवाधिकाराज्जीवविशेषान् पुरुषभेदान् चतुःसूच्याऽऽह
CASRCS-40RRRRROROST
अनुक्रम [३९६]
COM
AMEducatio n
wwwjangalray
'बुध्धि' तस्या: भेदा:
~576~