________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [४], मूलं [३६१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
श्रीस्थानालसूत्रदृत्तिः
प्रत
सूत्रांक
॥२८१॥
[३६१] दीप अनुक्रम [३९२]
इत्युत्तरार्द्ध>, गणिया १ सोमिल २ धम्मोबएसणे ३ सालुजोसियाईया ४ । तिरियमि साण १ कोसिय २ सीहा स्थाना अचिरसूवियगवाई ॥३॥ कणुग १ कुडणा २ भिपयणाइ ३ गत्तसंलेसणादओ ४ नेया । आओदाहरणा वाम १ वित्त २ उद्देशः ४ कफ ३ सन्निवाया व"सि ॥४॥हास्यात्प्रद्वेषाद्विमाद्विमात्रातो वा भवेदिव्यः । एवमेव मानुष्यः कुशीलप्रतिपेवनाचतु- कर्मसङ्क: अर्थः॥१॥ तैरश्चः भयात्प्रद्वेषादाहारादपत्यरक्षणार्थ वा । घट्टनस्तंभनप्रपतनसलेषणतो वाऽऽत्मसंवेदः॥ दिव्ये व्यस्तरीमा बुद्धिः
संगम एकयतिलोभन्यादिका (क्षोभणादिकाः)। मानुष्ये गणिकासोमिलधर्मोपदेशकेालुयोषिदादयः॥ तैरश्चीने श्वको- | जीवाः शिकसिंहाचिरप्रसूतगवादिकाः । कणकुट्टनाभिपतनगर्तासलेषणादयो ज्ञेयाः ॥ आत्मोदाहरणानि वातपित्तकफसन्निवाता सू०३६२वा] उपसर्गसहनात् कर्मक्षयो भवतीति कर्मस्वरूपप्रतिपादनायाह
३६५ बबिहे कम्मे पं० सं०-सुभे नाममेगे सुमे सुभे नाममेगे असुभे असुभे नाम १, १, चउबिहे कम्मे पं० २०सुभे नाममेगे सुभविवागे सुभे गाममेगे असुभविवागे असुभे नाममेगे सुभविवागे असुभे नाममेगे असुभविवागे ४, २, चउबिहे कम्मे पं० २०-पगडीकम्मे ठितीकम्मे अणुभावकम्मे पदेसकम्मे ४, ३, (सू० ३६२) पबिहे संघे पं० तं०-समणा समणीओ सावगा सावियाओ (सू० ३६३) चउबिहा बुद्धी पं० २०-अप्पत्तिता वेणतिता कम्मिया पारिणामिया, चउब्विधा मई ५००-उगहमती ईहामती अबायमई धारणामती, अथवा पबिहा मती ५००-अरंजरोद्गसमाणा वियरोदयसमाणा सरोदगसमाणा सागरोदगसमाणा (सू०३६४) चउबिहा संसारसमावनगा जीवा पं० सं०-गेरइता तिरिक्खजोणीवा मणुस्सा देवा, चउब्धिहा सबजीया पं० सं०-मणजोगी
|॥२८
॥
wwwjangala
उपसर्ग एवं तस्य भेदा:
~572~