________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [४], मूलं [३६५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
%
सूत्रांक [३६५]
दीप
बहजोगी कायजोगी अजोगी आहवा चउब्विहा सबजीया पं००-इस्थिषेवगा पुरिसवेदगा णपुंसकवेदगा अवेवगा अथवा पब्विहा सव्वजीवा पं० त०-चक्खुदंसणी अचक्खुदसणी ओहिदसणी केवलदसणी अहवा चउम्विहा स
बजीवाणं. तं०-संजया असंजया संजयासंजया णोसंजयाणोअसंजया (सू० ३६५) 'चाउम्बिहे'त्यादि सूत्रत्रयं व्यक्तं, नवरं क्रियत इति कर्म ज्ञानावरणीयादि तत् शुभ-पुण्यप्रकृतिरूपं पुनः शुभैWशुभानुवन्धित्वात् भरतादीनामिव, शुभं तथैवाशुभमशुभानुवन्धित्वात् ब्रह्मदत्तादीनामिव अशुभ-पापप्रकृतिरूपं शुभ
शुभानुबन्धित्वात् दुःखितानामकामनिर्जरावतां गवादीनामिव अशुभं तथैव पुनरशुभमशुभानुबन्धित्वात् मत्स्यबन्धादीनामिवेति । तथा शुभं सातादि सातादित्वेनैव बद्धं तथैवोदेति यत्तत् शुभविपाकं यत्तु बद्धं शुभत्वेन सङ्कमकरणवशास्तूदेत्यशुभत्वेन तद् द्वितीय, भवति च कर्मणि कर्मान्तरानुप्रवेशः, सङ्कमाभिधानकरणवशाद्, उक्तश्च-"मूलप्रकृत्यभिन्नाः सङ्कमयति गुणत उत्तराः प्रकृतीः। नन्वात्माऽमूर्तत्वादध्यवसानप्रयोगेण ॥१॥" इति, तथा मतान्तरम्“मोसूण आउयं खलु दंसणमोहं चरित्तमोहं च । सेसाणं पयडीणं उत्तरविहिसंकमो भणिओ ॥१॥" [आयुर्दर्शनमोहं चारित्रमोहमेव च मुक्त्वा शेषाणां प्रकृतीनामुत्तरविधिसंक्रमो भणितः ॥१॥] यवद्धमशुभतयोदेति च शुभतया तत्तृतीयं चतुर्थ प्रतीतमिति, तृतीयं कर्मसूत्रमत्रत्यद्वितीयोदेशकबन्धसूत्रवज्ञेयमिति । चतुर्विधर्मस्वरूपं सङ्घ एव वेत्तीति सङ्घसूत्रं, स च सर्वविद्वचनसंस्कृतबुद्धिमानिति बुद्धिसूत्र, बुद्धिश्च मतिविशेष इति मतिसूत्रे, सुगमानि चैतानि, नवरं सङ्घने-गुणरत्नपात्रभूतसत्त्वसमूहः, तत्र श्राम्यन्ति-तपस्यन्तीति श्रमणाः अथवा सह मनसा शोभनेन
अनुक्रम [३९६]
AA%
'कर्म' व्याख्या एवं तस्य शुभ-अशुभ रुपेण भेदाः,
~573~