________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [४], मूलं [३६१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[३६१]
दीप अनुक्रम [३९२]
तीत्येवं संयोगाः, यथा सङ्गमक एव विमर्षेण कृत्वा प्रद्वेषेण कृतवानिति, तथा मानुष्या हासात् यथा गणिका-IN | दुहिता क्षुल्लकमुपसर्गितवती सा च तेन दण्डेन ताडिता विवादे च राज्ञः श्रीगृहदृष्टान्तो निवेदितस्तेनेति, प्रद्वेषाद्यथा 8 गजसुकुमारः सोमिल ब्राह्मणेन व्यपरोपितः, विमाद्यथा चाणक्योक्तचन्द्रगुप्तेन धर्मपरीक्षार्थ लिङ्गिनो-] न्तःपुरे धर्ममाख्यापिताः क्षोभिताश्च साधवस्तु क्षोभितुं न शकिता इति, कुशीलम्-अब्रह्म तस्य प्रतिषेवणं कुशीलप्रतिषेवणं तद्भावः कुशीलप्रतिषेवणता उपसर्गः कुशीलस्य वा प्रतिषेवणं येषु ते कुशीलप्रतिषेवणकाः अथवा कुशीलप्रतिषेवणयेति व्याख्येयं, यथा सन्ध्यायां वसत्यर्थं प्रोषितस्येालोहे प्रविष्टः साधुश्चतसृभिरीयालुजायाभिर्दत्तावासः प्रत्येक चतुरोऽपि यामानुरुपसम्गितो न च क्षुभितः, तथा तैरश्चा भयात् श्वादयो दशेयुः प्रद्वेषाचण्डकौशिको भगवन्तं दष्टवान् आहारहेतोः सिंहादयः अपत्यलयनसंरक्षणाय काक्यादय उपसर्गयेयुरिति, तथा आत्मसंचेतनीयाः घट्टनता घट्टनया वा यथाऽक्षिणि रजः पतितं ततस्तदक्षि हस्तेन मलितं दुःखितुमारब्धमधवा स्वयमेवाक्षिणि गले वा मांसाङ्करादि जातं घट्टयतीति प्रपतनता प्रपतनया वा यथा अप्रयलेन सञ्चरतः प्रपतनात् दुःखमुखद्यते स्तम्भनता स्तम्भनया वा यथा तावदुपविष्टः स्थितो यावत् सुप्तः पादादिः स्तब्धो जातः श्लेषणता श्लेषणया वा यथा पादमाकुश्प स्थितो वातेन | तथैव पादो लगित इति, भवन्ति चात्र गाधा:-"हास १ पदोस २ वीमंसओ ३ विमायाय ४ वा भवे दिग्बो । एवं चिय माणुस्सो कुसीलपडिसेवणचउत्थो ॥१॥ तिरिओ भय १ पओसा २ ऽऽहारा ३ ऽवच्चादिरक्खणत्थं वा ४॥ घट्टण १धंभण २ पवडण ३ लेसणओ वाऽऽयसंचेओ४॥२॥ दिवंमि वंतरी १ संगमे २ गजइ ३ छोभणादीया ४
wwwjaralaya
उपसर्ग एवं तस्य भेदा:
~571~