________________
आगम
(०३)
प्रत
सूत्रांक
[३६१]
दीप
अनुक्रम [३९२]
[भाग-5] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:)
उद्देशक [४], मूलं [३६१]
स्थान [ ४ ], पूज्य आगमोद्धारक श्री संशोधितः मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र [०३], अंग सूत्र [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
श्रीस्थाना असूत्रवृत्तिः
॥ २८० ॥
सं० - दासा पाओसा वीमंसा पुढोवेमाता २, माणुस्सा उवसग्गा चउब्विघा पं० वं० - हासा पाओसा वीमंसा कुखीउपडि सेवणया ३, तिरिक्खजोणिया उवसग्गा चढव्विा पं० तं० भता पदोसा आहारहेडं अवचलेणसारक्खणया ४, आतसंचैवणिजा उवसग्गा चढव्हिा पं० [सं० पट्टणता पवडणता थंभणता लेसणता ५ ( सू० ३६१ ) कण्ठ्यञ्चेदं, नवरमुपसर्जनान्युपसृज्यते वा-धर्म्मात् प्रच्याव्यते जन्तुरेभिरुपसर्ग - बाधाविशेषाः, ते च कर्तृभेदाच्चतुबिंधाः, आह च - " उवसज्जणमुवसग्गो तेण तओ य उवसिज्जए जम्हा । सो दिव्यमणुयतेरिच्छ आय संवेयणाभेओ || १||” इति, [ उपसर्जनमुपसर्गः येन यतो वोपसृज्यते यस्मात् स दिव्यमानुजतैर्यगात्मसंवेदनाभेदः ॥ १ ॥ ] आत्मना संचेत्यन्ते क्रियन्त इत्यात्मसंचेतनीयाः, तत्र दिव्या हासत्ति-हासाद्भवन्ति हाससम्भूतत्वाद्वा हासा उपसर्ग एवेत्येवमन्यत्रापि, यथा भिक्षार्थं ग्रामान्तरप्रस्थितक्षुल्लकैर्व्यन्तर्या उपयाचितं प्रतिपन्नं यदीप्सितं लप्स्यामहे तदा तवोण्डेरकादि दास्याम इति, लब्धे च तत्र तवेदमिति भणित्वा तदुण्डेरकादि तैः स्वयमेव भक्षितं देवतया च हासेन तद्रूपमावृत्य क्रीडितं अनागच्छत्सु धुलकेषु व्याकुले गच्छे निवेदितमाचार्याणां देवतया शुलकवृत्तं ततो वृषभै| रुण्डेरकादि याचित्वा तस्यै दत्तं तया तु ते दर्शिता इति, प्रद्वेषाद्यथा सङ्गमको महावीरस्योपसर्गानकरोत्, | विमर्षात् यथा क्वचिद्देवकुलिकायां वर्षासूषित्वा साधुषु गतेषु तदीय एवान्यः पश्चादागतस्तत्रोषितः तं च देवता किंस्वरूपोऽयमिति विमर्षादुपसर्गितवतीति पृथग भिन्ना विविधा मात्रा -हासादिवस्तुरूपा येषु ते पृथग्विमात्रा अथवा पृथग्- विविधा मात्रा विमात्रा तया इत्येततृतीयैकवचनं पदं दृश्यं, तथाहि -हासेन कृत्वा प्रद्वेषेण करो
Education Intamationot
उपसर्ग एवं तस्य भेदा:
For Personal & Pre Only
~ 570~
४ स्थाना०
उद्देशः ४ | उपसर्गाः
सू० ३६१
॥ २८० ॥
www.january.org