________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [४], मूलं [३५७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३), अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक [३५७]
श्रीस्थाना-IX 'चत्सारी'त्यादि व्यक्तं, केवल संज्ञानं संज्ञा-चैतन्यं, तच्चासातवेदनीयमोहनीयकर्मोदयजन्यविकारयुक्तमाहारसंज्ञा- ४ स्थाना०
सूत्र- मादित्वेन व्यपदिश्यत इति, तत्राहारसंज्ञा-आहाराभिलाषः भयसंज्ञा-भयमोहनीयसम्पाद्यो जीवपरिणामो मैथुनसंज्ञा- उद्देशः ४ वृत्तिः
वेदोदयजनितो मैथुनाभिलाषः परिग्रहसंज्ञा-चारित्रमोहोदयजनितः परिग्रहाभिलाप इति, अवमकोष्ठतया-रिक्तोदर-1 संज्ञाः ॥२७७॥
तया मत्या-आहारकथाश्रवणादिजनितया तदर्थोपयोगेन-सततमाहारचिन्तयेति । हीनसत्त्वतया-सत्त्वाभावेन मतिः- सू० ३५६ ४ भयवा श्रवणभीषणदर्शनादिजनिता बुद्धिस्तया तदर्थोपयोगेन-इहलोकादिभयलक्षणार्थपर्यालोचनेनेति । चिते-उपचिते 8 कामाः & मांसशोणिते यस्य स तथा तझावस्तत्ता तया चितमांसशोणिततया मत्या-सुरतकथाश्रवणादिजनितबुड्या तदर्थोपयो- सू० ३५७
गेन-मैथुनलक्षणार्थानुचिन्तनेनेति । अविमुक्ततया-सपरिग्रहतया मत्या-सचेतनादिपरिग्रहदर्शनादिजनितबुद्ध्या तदर्थोप
योगेन-परिग्रहानुचिन्तनेनेति । संज्ञा हि कामगोचरा भवन्तीति कामनिरूपणसूत्रं व्यक्तञ्च, किन्तु कामा:-शब्दादयः, लागृङ्गारा देवानां एकान्तिकात्यन्तिकमनोजत्वेन प्रकृष्टरतिरसास्पदत्वादिति, रतिरूपो हि शारो, यदाह-"व्यवहाराला
पुनार्योरन्योऽन्य रक्तयोरतिप्रकृतिः शरः" इति, मनुष्याणां करुणा मनोज्ञत्वस्थातथाविधत्वातुच्छत्वेन क्षणदष्टनष्ट४ात्वेन शुकशोणितादिप्रभवदेहाश्रितत्वेन च शोचनात्मकत्वात्, करुणो हि रसः शोकस्वभावः "करुणः शोकप्रकृति"&ारिति वचनादिति, तिरक्षा बीभत्सा जुगुप्सासदत्वात् , बीभत्सरसो हि जुगुप्सात्मको, यदाह-"भवति जुगुप्साप्रकृति-पल वीभत्सः' इति, नैरयिकाणां रौद्रा-दारुणा अत्यन्तमनिष्टत्वेन क्रोधोत्पादकत्वात्, रौद्ररसो हि कोधरूपो, यत आह
का॥२७७॥ ||"रौद्रः क्रोधप्रकृति"रिति । एते च कामाः तुच्छगम्भीरयोर्वाधकेतरा इति तावभिधित्सुः सदृष्टान्तान्यष्टी सूत्राण्याह-12
दीप अनुक्रम [३८४]
AMER
an
संज्ञा एवं तस्य उत्पत्ति:
~564~