________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [४], मूलं [३५५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
29
प्रत
सूत्रांक [३५५]
CRE
दीप अनुक्रम [३८२]
रालोचनेन परिणिंदिया पुनः पुनरिति 'धन्नपुंजियसमाण'त्ति खले लूनपूनविशुद्धपुञ्जीकृतधान्यसमाना सकलातिचार-16 कचवरविरहेण लग्धस्वस्वभावस्यात् एका, अन्या तु खलक एव यद्विरेलितं-विसारितं वायुना पूनमपुञ्जीकृतं धान्यं| तत्समाना या हि लघुनापि यत्नेन स्वस्वभावं लप्स्यत इति, अन्या तु यद्विकीर्ण-गोखुरक्षुण्णतया विक्षिप्त धान्यं तत्स-15 माना या हि सहजसमुत्पन्नातिचारकचवरयुक्तत्वात् सामग्यन्तरापेक्षितया कालक्षेपलभ्यस्वस्वभावा सा धान्यविकीर्णसमानोच्यते, अन्या तु यत्स हर्षित-क्षेत्रादाकर्षितं खलमानीतं धान्यं तत्समाना या हि बहुतरातिचारोपेतत्वाद् बहुतरकालप्राप्तव्यस्वस्वभावा सा धान्यसङ्कर्षितसमानेति, इह च पुञ्जितादेर्धान्यविशेषणस्य परनिपातः प्राकृतत्वादिति ॥ इयश्च प्रव्रज्या एवं विचित्रा संज्ञावशाभवतीति संज्ञानिरूपणाय सूत्रपश्चर्क
चत्तारि सन्नामो पं० सं०--आहारसन्ना भयसन्ना मेहुणसन्ना परिग्गहसन्ना १, चउदि ठाणेहिं आहारसन्ना समुप्पजति, तं०-ओमफोहताते १ छुहावेयणिज्जरस कम्मस्स उदएणं २ मतीते ३ तदहोवोगेणं ४, २, चाहिं ठाणेहिं भयसन्ना समुपजाति, सं०-हीणसत्तत्ताते भयवेयणिजस्स कम्मस्स उदएणं मतीते तदहोवओगेणं ३, चउहि ठाणेहिं मेहुणसन्ना समुपज्जति, तं०-चितमंससोणिययाए मोहणिजस्स कम्मस्स उदएणं मतीते सट्ठोवओगेणं ४, चउहि ठाणेहिं परिग्गहसन्ना समुपजइ, तं-अविमुत्तवाए लोभवेयणिजस्स कम्मस्स उदएणं मतीते तदहोवओगेणं ५ (सू० ३५६) चउम्विहा कामा पं० सं०-सिंगारा कलुणा बीभत्सा रोदा, सिंगारा कामा देवाणं कलुणा कामा मणुयाणं बीभत्सा कामा तिरिक्सजोणियाणं रोदा कामा णेरड्याण (सू० ३५७)
संज्ञा एवं तस्य उत्पत्ति:
~563~