________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [४], मूलं [३५५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[३५५]
दीप
श्रीस्थाना-15 वेति दृश्यमिति, विहतस्य वा-दारियादिभिररिभिर्वेति । 'तुयावइतत्ति तोदं कृत्वा तोदयित्वा-व्यथामुत्पाद्य या प्रव्रज्या र स्थाना.
दीयते, मुनिचन्द्रपुत्रस्य सागरचन्द्रेणेव सा तथोच्यते, 'उयावइत्त'त्ति क्वचित्साठस्तत्र ओजो-बलं शारीरं विद्यादिसत्कं उद्देशः४ वृत्तिः 18 वा तत्कृत्वा-प्रदय या दीयते सा ओजयित्वेत्यभिधीयते, 'पुयावइत्तत्ति 'प्लङ्कगताविति वचनात् प्लावयित्वा-अन्यत्र इहलोक
नीत्वाऽऽयरक्षितवत्, पूतं वा दूषणव्यपोहेन कृत्वा या सा पूतयित्वेति, 'वुयावइत्त'त्ति सम्भाष्य गौतमेन कर्षकवत्, प्रतिबद्धा॥२७६ ॥1
वचनं वा पूर्वपक्षरूपं कारयित्वा निगृह्य च प्रतिज्ञावचनं वा कारयित्वा या सा तथोक्का, कचित् 'मोयावइत्त'त्ति पाठ- दिप्रवज्या13स्तत्र मोचयित्वा साधुना तैलार्थदासत्वप्राप्तभगिनीवदिति, 'परिवुयावइत्तत्ति घृतादिभिः परिगृतभोजनः परिप्लुत एव भेदाः दतिं कृत्वा परिप्लुतयित्वा सुहस्तिना रखचत् या सा तथोच्यत इति । नटस्येव संवेगविकलधर्मकथाकरणोपार्जितभोजना- सू० ३५५
दीनां 'खइयत्ति खादितं भक्षणं यस्यां सा नटखादिता, नटस्येव वा खइव'त्ति संवेगशून्यधर्मकथनलक्षणो हेवाका-स्वभायो यस्यां सा तथा, एवं भटादिष्वपि, नवरं भदः तथाविधवलोपदर्शनलब्धभोजनादेः खादिता आरभटवृत्तिलक्षणहेवाको वा सिंहः पुनः शौर्यातिरेकादवज्ञयोपात्तस्य यथारब्धभक्षणेन वा खादिता तथाविधप्रकृतियों शृगालस्तु न्यवृत्त्योपात्तस्थान्यान्यस्थानभक्षणेन वा खादिता तत्स्वभावो वेति । कृषिः-धान्यार्थ क्षेत्रकर्षणम् , 'वाविय'त्ति सकृद्धान्यवपनवती 'परिवावियत्ति द्विस्त्रिी उत्साव्य स्थानान्तरारोपणतः परिवपनवती शालिकृषिवत्, 'निंदिय'त्ति एकदा विजातीयतणाद्यपनयनेन शोधिता निदाता, 'परिनिंदिय'त्ति द्विस्त्रिी तृणादिशोधनेनेति, प्रबण्या तु वाविया सामा-18
X ॥२७६॥ यिकारोपणेन परिवाविया महाप्रतारोपणेन निरतिचारस्य सातिचारस्य वा मूलप्रायश्चित्तदानता, निन्दिया सकृदतिचा-1
अनुक्रम [३८२]
'प्रव्रज्या' एवं तस्य भेदा:
~562~