________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [४], मूलं [३५५] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक [३५५]
चलम्विहा पयजा पं० सं०-इहलोगपडिबद्धा परलोगपतिवद्धा दुहतो लोगपढिबद्धा अप्पडिबद्धा १, चविहा पध्वजा पं०२०-पुरमोपडिबद्धा मग्गोपडिचद्धा दुहतो पडिबद्धा अपडियद्धा २, चउन्विहा पवजा पं०२०-ओवायपब्बजा अक्वातपन्चजा संगारपब्बया विहगगइपवजा ३, चउम्विहा पवजा पं००-यापहत्ता पयावत्ता मोबाचइत्ता परिपूयावइत्ता ४, चउश्विहा पन्वज्जा पं० २०---नडखइया भइखझ्या सीहखइया सियालक्खया ५, च:विहा किसी पं०सं०-याविया परिवाविया पिंदिता परिणिदिता ६, एवामेव चाउम्विहा पयजा पं०२०-वारिता परिवाविता किंदिता परिणिदिता ७, चविहा पवजा पं० २०-धनपुंजितसमाणा धनविरहितसमाणा धन्नविक्वित्त.
समाणा धन्नसङ्कट्टितसमाणा ८, (सू० ३५५) कण्ठयं, किन्तु इहलोकप्रतिवद्धा निर्वाहादिमात्रार्थिनां परलोकप्रतिबद्धा जन्मान्तरकामाद्यर्थिनां द्विधालोकप्रति | बद्धोभयार्थिनां अप्रतिवद्धा विशिष्टसामायिकवतामिति । पुरतः-अग्रतः प्रवज्यापर्यायभाविषु शिष्याहारादिषु या प्रतिबद्धा सा तथोच्यते, एवं मार्गतः-पृष्ठतः स्वजनादिषु, विधाऽपि काचित् , अप्रतिबद्धा पूर्ववत् । 'ओवाय'त्ति अवपातः-सद्गुरूणां सेवा ततो या प्रव्रज्या साध्वपातप्रव्रज्या, आख्यातस्य-प्रवजेत्याधुक्तस्य या स्यात् साउंडख्यातप्रव्रज्या आर्यरक्षितधातुः फल्गुरक्षितस्येवेति, 'संगारति सङ्केतस्तस्माद्या सा तथा मेतार्यादीनामिव यदिवा यदि खं प्रव्रजसि तदाऽहमपीत्येवं सङ्केततो या सा तथेति, 'विहगगइ'त्ति विहगगत्या-पक्षिन्यायेन परिवारादिवियोगेनैकाकिनो देशान्तरगमनेन च या सा विहगगतिप्रजज्या, कचिद् "विहगपवजे ति पाठस्तत्र विहगस्ये
दीप अनुक्रम [३८२]
-RS-RSS
'प्रव्रज्या' एवं तस्य भेदा:
~561~