________________
आगम
(०३)
प्रत
सूत्रांक
[ ३५४ ]
दीप
अनुक्रम
[३८१]
[भाग-5] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:)
उद्देशक [४], मूलं [३५४]
स्थान [ ४ ], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र - [०३], अंग सूत्र - [०३ ] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
श्रीस्थानानसूत्रवृत्तिः
॥ २७५ ॥
४ स्थाना०
संवासः आसुरा
द्याः
ऋद्धिरससातागौरवित आभियोग्यां भावनां करोति ॥ १ ॥ ] तथा सम्मुह्यतीति सम्मोह :- मूढात्मा देवविशेष एव तद्भाॐ वस्तत्ता तस्यै सम्मोहतायै सम्मोहत्वाय सम्मोहतया वेति, उन्मार्गदेशनया सम्यग्दर्शनादिरूपभावमार्गातिक्रान्तधर्म्म- ४ उद्देशः ४ > प्रथनेन [ प्रकटनेन-प्रकथनेन > मार्गान्तरायेण - मोक्षाध्वप्रवृत्ततद्विन करणेन, कामाशंसाप्रयोगेण-शब्दादावभिलापकरणेन, 'भिन्न'त्ति लोभो गृद्धिस्तेन निदानकरणं एतस्मात्तपःप्रभृतेश्चक्रवर्त्त्यादित्वं मे भूयादिति निकाचना करणं तेनेति, इयमप्येवमन्यत्र — “उम्मम्गदेसओ मग्गनासओ मग्गविप्पडीवती । मोहेण य मोहेत्ता संमोहं भावणं कुणइ ॥ १ ॥ ॐ भियोग्या इति, [उन्मार्गदेशको मार्गनाशको मार्गविप्रतिपत्तिकः मोहेन च मोहयित्वा संमोहीं भावनां करोति ॥ १ ॥ देवानां मध्ये किल्विषः पापोडत एत्रास्पृश्यादिधर्म्मको देवश्वासौ किल्विषश्चेति वा देवकिल्विषः शेषं तथैव, अवर्ण:- अश्लाघा असदोषोद्घट्टनमित्यर्थः, अयमर्थोऽन्यत्रैवमुच्यते - " नाणस्स केवलीणं धम्मायरिआण सव्वसाहूणं । भासं अवनमाई किविसियं भावणं कुणइ ॥ १ ॥ इति, [ज्ञानस्य केवलिनां धर्माचार्याणां सर्वसाधूनाम् । भाषमाणोऽवर्णादि किस्विपिक भावनां करोति ॥ १ ॥ ] इह कन्दर्पभावना नोक्ता चतुःस्थानकत्वादिति, अवसरश्चायमस्या इति सा प्रदर्श्यते "कंदष्पे | कुक्कुट दवसीले यावि हासणकरे य। बिम्हाविंतो य परं कंदष्पं भावणं कुणइ ॥ १ ॥” इति [कन्दर्पः कन्दर्पकथावान्, कुक्रुश्चितो भाण्डचेष्टः, द्रवशीलो दर्पात् द्रुतगमनभाषणादि, हासनकरो बेषवचनादिना स्वपरहासोत्पादकः विस्मापकःइन्द्रजाली >> [कंदर्पी कुक्कुचितः द्रुतगामी चापि हासनकरः परं विस्मापयन् ( विस्मापक इन्द्रजाली ) कंदप भावनां करोति ॥ १ ॥ ] अयञ्चापध्वंसः प्रव्रज्यान्वितस्येति प्रत्रज्यानिरूपणाय 'चविवहा परबजे' त्यादि सूत्राष्टकं -
० सू० ३५३. ३५४
Education International
For Personal & Prae Only
~560~
।। २७५ १.
www.january.org