________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [४], मूलं [३५८] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
।
प्रत
सूत्रांक
[३५८]
पत्तारि उद्गा पं० सं०-उत्ताणे णाममेगे उत्ताणोदए उत्ताणे णाममेगे गंभीरोदए गंभीरे णाममेगे उत्ताणोदए गंभीरे भाममेगे गंभीरोदए १, एवामेव चचारि पुरिसजाया पं००-उखाणे नाममेगे उत्ताप हिदए उचाणे णाममेगे गंभीरहिदए १,२, चत्वारि उद्गा पं०२०-उत्ताणे णाममेगे उत्ताणोभासी उत्ताणे णाममेगे गंभीरोभासी ४,३, एवामेव चत्तारि पुरिसजाया पं० त०-उत्साणे णाममेगे उत्ताणोभासी उत्ताणे णाममेगे गंभीरोभासी ४,४, चत्तारि उदही पं० ०उत्ताणे णाममेगे उत्ताणोदही उत्ताणे णाममेगे गंभीरोदही ४, ५, एवामेष चत्तारि पुरिसजाता पं० २०-उत्ताणे णामयेगे पत्ताणहियए ४, ६, चत्तारि उदही पं० तं०-उत्ताणे णाममेगे उत्ताणोभासी उत्ताणे णाममेगे गंभीरोभासी ४, ७,
एवामेव चत्तारि पुरिसजाया पं० सं०-उत्ताणे णाममेगे उचाणोभासी ४८ (सू०३५८) 'चत्तारी'त्यादीनि व्यकानि च, किन्तु उदकानि-जलानि प्रज्ञप्तानि तत्रोत्तानं नामैक तुच्छत्वात् प्रतलमित्यर्थः पुनरुसानं स्वच्छतयोपलभ्यमध्यस्वरूपत्वादुदक-जलम् , उसाणोदयेत्ति व्यस्तोऽयं निर्देशः प्राकृत शैलीक्शात् समस्त इवाव-1 भासते, न च मूलोपात्तेनोदकशब्देनायं गतार्थों भविष्यतीति वाच्यम् , तस्य बहुवचनान्तत्वेनेहासम्बग्यमानत्वात्, साक्षादुदकाब्दे च सति किं तस्य वचनपरिणामादनुकर्षणेनेत्येवमुदधिसूत्रेऽपि भावनीयमिति । तथोत्तानं तथैव गम्भीरमुदक-गडुलत्वादनुपलभ्यमानस्वरूपं तथा गम्भीरम्-अगाधं प्रचुरत्वादुत्तानमुदकं स्वच्छतयोपलभ्यमध्यस्वरूपत्वात् | तथा गम्भीरमगाधत्वात् पुनर्गम्भीरमुदकं गडुलत्वादिति, पुरुषस्तु उत्तानः अगम्भीरो बहिर्दर्शितमददैन्यादिजन्य-| विकृतकायवाक्चेष्टत्वादुत्तानहृदयस्तु दैन्यावियुक्तगुह्यधरणासमर्थचित्तवादित्येकः अन्य उत्तानः कारणवशादर्शितपिक-|
दीप
अनुक्रम [३८५]
~565~