________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [४], मूलं [३४४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
6464%
सूत्रांक
[३४४]
दीप
तथा, चतुर्थः शून्यः । अन्तर्दुएं व्रण लूतादिदोषतः, न बही रागाद्यभावेन सौम्यत्वात् ४, पुरुषस्तु अन्तर्दुष्टः शठतया है संवृताकारत्वान्न बहिरित्येकः, अन्यस्तु कारणेनोपदर्शितघाक्पारुप्यादित्वाद्वहिरेवेति । पुरुषाधिकारात् तद्भेदप्रतिपाद-10 नाय षट्सूत्री कण्ठया च, किन्तु अतिशयेन प्रशस्यः श्रेयानेकः प्रशस्यभावः सद्बोधत्वात् पुनःश्रेयान प्रशस्तानुष्ठानत्वात् साधुवदित्येकः १ अन्यस्तु श्रेयांस्तथैव अतिशयेन पापः पापीयान् , स चाविरतत्वेन दुरनुष्ठायित्वादिति २ अभ्यस्तु |पापीयान् भावतो मिथ्यात्वादिभिरुपहतत्वात् कारणवशात् सदनुष्ठायित्वाच श्रेयान् उदायिनृपमारकवत् ३ चतुर्थः स| एव कृतपाप इति ४, अथवा श्रेयान् गृहस्थत्वे निष्क्रमणकाले वा पुनः श्रेयान् प्रव्रज्यायां विहारकाले वेत्येवमन्येऽपि । श्रेयानेको भावतो द्रव्यतस्तु श्रेयान् प्रशस्थतर इत्येवंबुद्धिजनकत्वेन सदशक:-अन्येन श्रेयसा तुल्यो न तु सर्वथा | श्रेयानेवेत्येकः १, अन्यस्तु भावतः श्रेयानपि द्रव्यतः पापीयानित्येवंबुद्धिजनकत्वेन सदृशक:-अन्येन पापीयसा समानो न तु पापीयानेवेति द्वितीयः२, भावतः पापीयानप्यन्यः संवृताकारतया श्रेयानित्येवंबुद्धिजनकतया सहशकोऽन्येन
श्रेयसेति तृतीयः, चतुर्थः सुज्ञानः । श्रेयानेकः सद्भुत्तत्वात् श्रेयानित्येवमात्मानं मन्यते यथावद्धोधात् लोकेन वा ममान्यते विशदसदनुष्ठानाद्, इह च मन्निजत्ति वक्तव्ये प्राकृतत्वेन मन्नईत्युक्तम् , श्रेयानप्यन्य आत्मन्यरुचिपरायणत्वात्
पापीयानित्यात्मानं मन्यते, स एव वा पूर्वोपलब्धतदोपेण जनेन मन्यते दृढप्रहारिवत् १ पापीयानप्यपरो मिथ्यात्वा-1 धुपहततया श्रेयानित्यात्मानं मन्यते, कुतीर्थिकवत्, तद्भतेन वेति २, पापीयानन्योऽविरतिकत्वात् पापीयानित्यास्मानं मन्यते, सद्बोधत्वात् , असंयतो वा मन्यते, संयतलोकेनेति ३, श्रेयानेको भावतो द्रव्यतस्तु किश्चित्सदनुष्ठायि
अनुक्रम [३६६]
wwwjaralaya
~543~