________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [४], मूलं [३४४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[३४४]
दीप
श्रीस्थाना
कोदाहरणात् ] चिकित्सका द्रव्यतो ज्वरादिरोगान् प्रति भावतो रागादीन् प्रतीति, तत्रात्मनो ज्वरादेः कामादेर्वा चिकि- स्थाना० गसूत्र
त्सकः-प्रतिकतॆत्यात्मचिकित्सक इति । अथात्मचिकित्सकान् भेदतः सूत्रत्रयेणाह-चत्तारीत्यादि कण्ठ्यं, नवरं व्रणं उद्देशा४ वृत्तिः -देहे क्षतं स्वयं करोति रुधिरादिनिर्गालनार्धमिति व्रणकरो नो-नैव व्रणं परिमृशतीत्येवंशीलो व्रणपरिमीत्येकः, अ- | व्याधि
न्यस्त्वन्यकृतं वर्ण परिमृशति न च तत् करोतीति, एवं भावनणं-अतिचारलक्षणं करोति कायेन न च तदेव परिमृशति- |चिकित्से ॥२६६ ॥ 1पुनः पुनः संस्मरणेन स्पृशति, अन्यस्तु तत्सरिमृश्यत्यभिलाषान्न च करोति कायतः संसारभयादिभिरिति, व्रणं करोति सू०३४३
न च तसट्टबन्धादिना संरक्षति, अन्यस्तु कृतं संरक्षति न च करोति, भावत्रणं त्वाश्रित्यातिचारं करोति न च तं सानु- चिकित्सवन्धं भवन्तं कुशीलादिसंसर्गतन्निदानपरिहारतो रक्षत्येकोऽन्यस्तु पूर्वकृतातिचारं निदानपरिहारतो रक्षति नवं च
न कवणशकरोति, 'नो नैव व्रणं संरोहयत्यौषधदानादिनेति वणसरोही, भावत्रणापेक्षया तु नो वणसरोही प्रायश्चित्ताप्रतिपत्तेःशल्यश्य:दावणसरोही पूर्वकृतातिचारप्रायश्चित्तप्रतिपया, नो प्रणकरोऽपूर्वातिचाराकारित्वादिति । उक्का आत्मचिकित्सकार, अब पापाख्या
चिकित्स्य वर्ण दृष्टान्तीकृत्य पुरुषभेदानाह-'चत्तारीत्यादि चतुःसूत्री, सुगमा, नवरं, अन्तः-मध्ये सल्वं यस्य अदृश्य- यकादि मानमित्यर्थः तचथा, 'बाहिं सल्ले'त्ति यच्छल्यं व्रणस्थान्तरल्पं बहिस्तु बहु तहिरिब बहिरित्युच्यते, अन्तो पहिः शल्यं सू० ३४४ यस्य तत्तथा, यदि पुनः सर्वथैव तत्ततो बहिः स्यात् तदा शल्यतैव न स्याद्, उद्धृतत्वे वा भूतभावितया स्यादपीति २, यत्र पुनरन्तबहु बहिरप्युपलभ्यते तदुभयशल्यं ३ चतुर्थः शून्य इति ४, गुरुसमक्षमनालोचितत्वेनान्तः शल्यम्-अति- २६॥ चाररूपं यस्य स तथा, बहिः शल्यं आलोचिततया यस्य तत्तथा, अन्तर्बहिश्च शस्यमालोचितानालोचितत्वेन यस्य स
अनुक्रम [३६६]
CONTS
व्याधि चिकित्सा,
~542~