________________
आगम
(०३)
प्रत
सूत्रांक
[388]
दीप
अनुक्रम [३६६]
[भाग-5] "स्थान" - अंगसूत्र - ३ ( मूलं + वृत्ति:)
उद्देशक [४], मूलं [३४४]
स्थान [ ४ ], पूज्य आगमोद्धारक श्री संशोधितः मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र [०३], अंग सूत्र [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
वातादिस्वरूपं चैतत् -"तत्र रुक्षो १ लघुः २ शीतः ३ खरः ४ सूक्ष्म ५ चलो ६ऽनिलः । पित्तं सस्नेह १ तीक्ष्णो २ष्णं ३ लघु ४ विश्रं ५ सरं ६ द्रवम् ७ ॥१॥ कफो गुरु १ हिंमः २ स्निग्धः ३ प्रवेदी ४ स्थिर ५ पिच्छिलः ६ । सन्निपातस्तु सङ्कीर्णलक्षणो व्यादिमीलकः ॥ २ ॥” वातादीनां कार्याणि पुनरिमानि - "पारुप्यसङ्कोचनतोदशूलश्यामत्वमङ्गव्यथचेष्टभङ्गाः । सुप्तत्वशीतत्वखरत्वशोषाः, कर्माणि वायोः प्रवदन्ति तज्ज्ञाः ॥ १ ॥ परिस्रवस्वेदविदाहरागा, वैगन्ध्यसङ्केद विपाककोपाः । प्रलापमूर्च्छावमिपीतभावाः, पित्तस्य कर्माणि वदन्ति तज्ज्ञाः || २ || श्वेतत्वशीतत्वगुरुत्वकण्डू स्नेहोपदेहस्तिमितत्वलेपाः । उत्सेधसम्पातचिरक्रियाश्च, कफस्य कर्माणि वदन्ति तज्ज्ञाः ॥ ३ ॥” इति । अनन्तरं व्याधिरुकः, अधुना तस्यैव चिकित्सां चिकित्सकांश्च सूत्रद्वयेनाह - 'चउब्बिहे'त्यादि, कण्ठ्यं, नवरं चिकित्सा - रोगप्रतीकारस्तस्याश्चातुविंध्यं कारणभेदादिति एतत्सूत्र संवादकमुक्तमपरैरपि - "भिषग १ द्रव्याण्यु २ पस्थाता ३, रोगी ४ पादचतुष्टयम् । चिकित्सितस्य निर्दिष्टं, प्रत्येकं तच्चतुर्गुणम् ॥ १ ॥ दक्षो १ विज्ञातशास्त्रार्थो २, दृष्टकर्म्मा ३ शुचि ४ भिषक् । बहुकल्पं १ बहुगुणं २, सम्पन्नं ३ योग्यमौषधम् ४ ॥ २ ॥ अनुरक्तः १ शुचि २ र्दक्षो ३ बुद्धिमान् ४ परिचारकः । आढ्यो १ रोगी भिषग्वश्यो २, ज्ञापकः ३ सत्त्ववानपि ४ ॥ ३ ॥” इति इयं द्रव्यरोगचिकित्सा मोहभावरोगचिकित्सा त्वेवं,'निब्बिगइ निबलोमे तवद्वाणमेव उम्भामे । वेयावच्चाहिंडण मंडल कप्पट्टियाहरणं ॥ १ ॥” इति [ निर्व्वलं - बल्लादि, अवमम् ऊनं उद्धामो- भिक्षाभ्रमणम् आहिंडणं देशेषु मण्डली- सूत्रार्थयोः 'कम्पट्टिया' श्रेष्ठिवधूरिति > [निर्विकृतिकं बल्लादि न्यूनं आचामाम्लादि कायोत्सर्गः बिहारः वैयावृत्त्यं भिक्षाश्रमः मंडली (मोहचिकित्सैषा) कुलपुत्रि
Education Infamational
"वात" आदिनाम् स्वरूपं एवं कार्याणि, व्याधि चिकित्सा
For Personal & Private Only
~541~