________________
आगम
(०३)
प्रत
सूचांक
[ ३४४]
दीप
अनुक्रम
[३६६ ]
[भाग - 5] "स्थान" अंगसूत्र- ३ ( मूलं + वृत्तिः) स्थान [ ४ ], उद्देशक [४], मूलं [ २४४ ] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [ ०३], अंग सूत्र - [०३]
श्रीस्थानाङ्गसूत्रवृत्तिः
॥ २६५ ॥
Educationmational
- -
च्छ नाममेगे ४ २ चत्तारि पुरिसजाया पं० तं० वणकरे णाममेगे नो वणपरिमासी वणपरिमासी नाममेगे णो वणकरे एगे वणकरेवि वर्णपरिमासीवि एगे णो वणकरे णो वणपरिमासीबि १, चचारि पुरिसजाया पं० [सं० वणकरे नाममेगे णो वणसारक्खी ४ २ चत्तारि पुरिसजाया पं० तं० वणकरे नामं एगे णो वणसंरोही ४, ३ चत्तारि वणा पं० नं० - अंतोसले नाममेगे जो बासिले ४, १ एवामेव चत्तारि पुरिसजाया पं० तं०-- अंतोसड़े णाममेगे णो बासिले ४ २, पत्तारि वणा पं० तं अतो दुट्टे नाम एगे णो वाहिं दुडे बादि बुट्टे नामं एगे तो अंतो ४, ३, एवामेव चत्तारि पुरिसजाया पं० तं०-अंतो दुढे नाममेगे तो बाहिं दुट्ठे ४, ४ चत्तारि पुरिसजाया पं० तं०सेतसे णाममेगे सेयंसे सेयंसे नामगेगे पावंसे पासे णामं एगे सेयंसे पासे णाममेगे पावसे, १ चत्तारि पुरिसजाया पं० तं० - सेतंसे णाममेगे सेतंसेति सालिसए सेतंसे णाममेगे पावंसेत्ति सालिसते ४ २, चचारि पुरिसा पं० तं०. सेतंसेति णाममेगे सेतंसेत्ति मण्णति सेतंसेत्ति णाममेगे पावसेत्ति मण्णति ४, ३, चत्तारि पुरिसजाता पं० नं०सेयंसे णाममेगे सेयंसेति सालिसते मन्नति सेतंसे णाममेगे पावसेति सालिसते मन्नति ४, ४ चत्तारि पुरिसजाता पं० नं० - आपवतित्ता णाममेगे णो परिभावतित्ता परिभावइत्सा णाममेगे णो आघवतित्ता ४, ५, चत्तारि पुरिसजाया पं० [सं० - आघववित्ता णाममेगे नो छजीविसंपन्ने उंछजीविसंपन्ने णाममेगे जो आपवत्ता ४, ६, चउन्विहा रुक्खविगुव्वणा पं० तं०पवाढत्ताए पत्तत्ताए पुष्फत्ताए फलत्ताए (सू० ३४४ ) 'वि' इत्यादि कण्ठ्यं केवलं वातो निदानमस्येति वातिकः एवं सर्वत्र नवरं सन्निपातः संयोगो द्वयोस्त्रयाणां वेति,
For Personal & Pre Use Only
"स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
~540~
१४ स्थाना० उद्देशः ४
व्याधि
चिकित्से
[सू० ३४३ चिकित्सकव्रणश
ल्यश्रेयः
पापाख्यायकादि
सू० ३४४
॥ २६५ ॥
www.january.or