________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [४], मूलं [३४१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
दू
सूत्रांक [३४१]
इति भक्षणाधिकारादाशीविषसूत्र, सुगमश्चेदं, नवरं 'आसीविसत्ति आश्यो-दंष्ट्रास्तासु विषं येषां ते आशीविषाः, ते च कर्मतो जातितश्च, तत्र कर्मतस्तिर्यङमनुष्याः कुतोऽपि गुणादाशीविषाः स्युः, देवाश्चासहस्राराच्छापादिना परच्यापादनादिति, उकश्च-"आसी दाढा तग्गयमहाविसाऽऽसीविसा दुविह भेया । ते कम्मजाइभेएण णेगहा चउबिहविग्गप्पा
" [आशी द्रष्टा तद्भतमहाविषा आशीविषा द्विविधभेदाः ते कर्मजातिभेदेन नैकधा चतुर्विधविकल्पाः ॥१॥ (वृश्चिक-दू मंडुकोरगनरा:)] इति, जातित आशीविषा जात्याशीविषाः-वृश्चिकादयः, 'केघाइय'त्ति कियान् विषयो-योचरो विपस्येति | गम्यते, प्रभुः-समर्थः, अ.भरतस्य यतामाण-सातिरेकत्रिषष्ठ्यधिकयोजनशतद्वयलक्षणं तदेव मात्रा-प्रमाणं यस्याः। साऽर्द्धभरतप्रमाणमात्रा तां बोन्दि-शरीरं विषेण-स्वकीयाशीप्रभवेण करणभूतेन विषपरिणतां-विषरूपापन्नां विषपरिगतामिति कचिसाठे तव्याप्तामित्यर्थः, 'विसहमाणि विकसन्ती विदलन्तीं 'कर्नु विधातुं विषयः सा-गोचरोऽसौ अथवा 'से' तस्य वृश्चिकस्य, विषमेवार्थों विषार्थस्तद्धावस्तत्ता तस्या विषार्थताया-विषत्वस्य तस्यां वा 'नो चेव'त्ति नैवेत्यर्थः 'सम्पत्त्या एवंविधवोन्दिसम्प्राप्तिद्वारेण 'करिसत्ति अकार्षश्चिका इति गम्यते, इह चैकवचनप्रक्रमेऽपि बहुवचननिर्देशो वृश्चिकाशीविषाणां बहुत्वज्ञापनार्थं, एवं कुर्वन्ति करिष्यन्ति, त्रिकालनिर्देशश्चामीषां वैकालिकत्वज्ञापनार्थः, समयक्षेत्रं-मनुष्यक्षेत्रं । विषपरिणामो हि व्याधिरिति तदधिकारात व्याधिभेदानाइ
चउब्बिरे वाही पं० २० जातिते पिचिते सिंभिते सन्निवातिते, चउविदा तिगिरमा ५००-विजो ओसधाई आपरे परिचारते । (सू०३४३) चचारि तिगिच्छग्म पं००-आदतिगिच्छते नाममेगे णो परतिपिच्छते १ परतिगि
दीप
अनुक्रम [३६४]
ForParamasPramond
अत्र मुद्रण-दोष दृश्यते:- मूल-संपादने (सू० ३४३) लिखितम्, (मूल संपादनमें सू० ३४३ छपा है, यहां सूत्रांक ३४२ आता है, मगर ३४३ छापा है, उसका कारण यह है की इसके पहले सूत्रांक ३३८ दो बार छप गया था, इसलिए शायद बादमे यह गलती सुधारली गई है)
~539~