________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [४], मूलं [३४१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
श्रीस्थाना- नसूत्रवृत्तिः
सूत्रांक
॥२६४॥
[३४१]
विषाः
दीप
मारेइ बंधबंपिहु पुरिसो जो होज (इ) धणलुद्धो॥१॥ अडइ बहुं वहइ भरं सहइ छुहं पावमायरइ चिट्ठो । कुल- ४ स्थाना० |सीलजातिपच्चयटिइं च लोभाओ चयइ ॥२॥" इति, तथा पूर्वोसन्नानां पाठान्तरेण प्रत्युत्पन्नानां वा 'अविप्पओ- उद्देशः ४ गेणं ति अविप्रयोगाय रक्षणार्थमिति 'सौख्याना'मिति भोगसम्पाद्यानन्दविशेषाणां, शेषं सुगर्म । भोगसौख्यार्थश्व प्रस-15 प्रसर्पकाः प्र्पन्तः कर्म बट्टा नारकत्वेनोपद्यन्त इति नारकानाहारतो निरूपयन्नाह-'नेरइयाणमित्यादि व्यक्तं, केवलं अङ्गारो-ता पमः अल्पकालदाहत्वात् मुर्मुरोपमः स्थिरतरदाहत्वात् शीतलः शीतवेदनोसादकत्वात् हिमशीतलोऽत्यन्तशीतवेदना- आशीजनकत्वात् , अधोऽध इति क्रम इति । आहाराधिकारात् तिर्यग्मनुष्यदेवानामाहारनिरूपणाय सूत्रत्रयं-'तिरिक्खजो-15 |णियाण'मित्यादि व्यक्त, नवरं कङ्क:-पक्षिविशेषः तस्याहारेणोपमा यत्र स मध्यपदलोपात् कलोपमः, अयमों-यथा हि सू०३४१
कङ्कस्य दुर्जरोऽपि स्वरूपेणाहारः सुखभक्ष्यः सुखपरिणामश्च भवति एवं यस्तिरश्चा सुभक्षः सुखपरिणामश्च स कङ्कोपम ४ इति, तथा पिले प्रविशद्रव्यं बिलमेव तेनोपमा यत्र स तथा, बिले हि अलब्धरसास्वादं झगिति यथा किल किञ्चित् |
प्रविशति एवं यस्तेषां गलविले प्रविशति स तथोच्यते, पाणो-मातङ्गस्तम्मांसमस्पृश्यत्वेन जुगुप्सया दुःखार्य स्यादेवं | यस्तेषां दुःखायः स पाणमांसोपमः, पुत्रमांसं तु स्नेहपरतया दुःखाद्यतरं स्यादेवं यो दुःखाद्यतरः स पुत्रांसोपमः, क|मेण चैते शुभसमाशुभाशुभतरा वेदितव्याः, वर्णवानित्यादौ प्रशंसायामतिशायने वा मतुविति । आहारो हि भक्षणीय मारयति बांधयमपि पुरुषो यो भवनब्धः ॥ १॥ अति बहुं बद्दति भार सहते सुधां पापमा परति यः । कुलशीलजातिप्रत्ययस्थिति च
M॥२४॥ | ओभोपइतस्त्यजति ॥1॥
अनुक्रम [३६४]
aam Educatonahanorma
~538~