________________
आगम
(०३)
प्रत
सूचांक
[ ३४१]
दीप
अनुक्रम [३६४]
[भाग-5] "स्थान" अंगसूत्र- ३ ( मूलं + वृत्तिः) - स्थान [ ४ ], उद्देशक [V], मूलं [ ३४९] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [ ०३], अंग सूत्र - [०३]
Education intemational
तं०—-विच्छुतजातीयालीविसे मंडुकजातीयालीविसे उरगजातीयासीविसे मणुस्सजाति आसी विसे, विच्छुयजाति आसीविसस्स णं भंते! केवइए विसए पत्नत्ते ?, पभू णं विच्छुय जाति आसीदिसे अद्धभरम्पमाणमेत्तं बौदिं विसेणं विसपरियं विट्टमाणि करितए विसए से विसताए नो चेव णं संपत्तीए करेंसु वा करेंति वा करिस्संति वा, मंडुकजातिआ सीविसस्त पुच्छा, पभू णं मंडुकजाति आसी विसे भरप्यमाणमेत्तं बौदिं विसेणं (विसप०) विसट्टमाणि, सेसं तं चैव जाव करेस्संति वा, उरगजाति पुच्छा, पभू णं उरगजाति असीविसे जंबूद्दीवपमाणमेतं बोदिं विसेण सेसं तं चैव जाव करेस्संति वा, मणुस्सजातिपुच्छा, पभू णं मणुस्तजाति आसीब से समतखेत्तपमाणमेत्तं बौदि विसेणं विसपरिणतं विसट्टमाणि करेशर, विसते से बिसट्टताते नो चेव णं जाव करिस्संति वा ( सू० ३४१ )
'चत्तारि पसप्पगेत्यादि, अस्य चानन्तरसूत्रेण सहायं सम्बन्धः - अनन्तरसूत्रे देवा देव्यश्च निर्दिष्टाः, ते च भोगवन्तः | सुखिताश्च भवन्तीति भोगान् सुखानि चाश्रित्य प्रसर्पकभेदाभिधानायेदमुच्यते, इत्येवंसम्बन्धस्यास्य व्याख्या-प्रकर्षेण सर्पन्ति - गच्छन्ति भोगाद्यर्थं देशानुदेशं सञ्चरन्ति आरम्भपरिग्रहतो वा विस्तारं यान्तीति प्रसर्पकाः, 'अणुत्पन्नानं'ति द्वितीयार्थे षष्ठीति अनुसन्नान् - असम्पन्नान् भोगान्-शब्दादीन् तत्कारणद्रविणाङ्गनादीन् वा 'उप्पादत्त त्ति उत्पादयितुं सम्पादनाय अथवाऽनुत्पन्नानां भोगानामुत्पादयिता- उत्पादकः सन् एकः कोऽपि प्रसर्पति-प्रगच्छति, प्रसर्पको वा प्रग न्ता भवतीति गम्यते, प्रसर्पन्ति च भोगाद्यर्थिनो देहिनः उक्तञ्च---' वधावेइ रोहणं तरह सागरं भमइ गिरिनिगुंजेसु । १ धावति रोहणं तरति सागरं भ्राम्यति गिरिनिकुजेषु ।
"स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
For Personal & Pre Use Only
~ 537 ~