________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [३], मूलं [३३८-R*] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
स्थाना० उद्देश ३ संख्याना
प्रत
श्रीस्थाना-पीरजुरिति क्षेत्रगणितमुक्तमिति क्षेत्रसम्बन्धाल्लोकलक्षणक्षेत्रस्य त्रिधा विभक्तस्यान्धकारोद्योतावाश्रित्य सूत्रत्रयेण प्ररूपणा-I इसूत्र- माह-'अहे' इत्यादि सुगम, किन्तु अधोलोके-उक्तलक्षणे चत्वारि वस्तूनीति गम्यते नरका-नरकावासा नैरयिका-नारका वृत्तिः एते कृष्णस्वरूपत्वात् अन्धकारं कुर्वन्ति, पापानि कर्माणि ज्ञानावरणादीनि मिथ्यात्वाज्ञानलक्षणभावान्धकारकारित्वाद
न्धकार कुर्वन्तीत्युच्यते, अथवा अन्धकारस्वरूपे अधोलोके प्राणिनामुत्पादकत्वेन पापानां कर्मणामन्धकारकर्तृत्वमिति, |२६३॥
तथा अशुभाः पुद्गलाः-तमिश्रभावेन परिणता इति । 'मणि त्ति मणयः-चन्द्रकान्ताद्याः, 'जोईत्ति ज्योतिरनिरिति । चतुःस्थानकस्य तृतीयोदेशको विवरणतः समाप्त इति ।।
सूत्रांक
[३३८R]
कारोद्योतकारकाः सू०३३९३४०
दीप
अनुक्रम [३६१]
व्याख्यातस्तृतीयोद्देशकः, तदनन्तरं चतुर्थ आरभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोदेशके विविधा भावाश्च| तुःस्थानकतयोक्ता इहापि त एव तधेवीच्यन्त इत्येवंसम्बन्धस्यास्योद्देशकस्येदमादिसूत्र
चसारि पसषगा पं००-अणुप्पन्नाणं भोगाणं उप्पाएत्ता एगे पसप्पए पुब्बुप्पन्नाणं भोगाणं अविष्पतोगेणं एगे पसप्पते अणुप्पनाणं सोक्खाणं उत्पाइत्ता एगे पसप्पए पुब्बुप्पन्नाणं सोक्खाणं अविपओगेणं एगे पसप्पए । (सू० ३३९) जेरतितार्ण चाउठिवहे आहारे पं० त०-दंगालोबमे मुम्मरोवमे सीतले हिमसीतले, तिरिक्ख जोणियाणं चउबिहे आहारे पं० सं०-कोवमे बिलोयमे पाणमंसोवमे पुत्तमसोवमे, मणुस्साणं चउब्विहे आहारे ५००-असणे जाव सातिमे, देवाणं चउबिहे आहारे पं० सं०-वन्नमंते गंधर्मते रसमंते फासमंते । (सू० ३४०) पत्तारि जातिआसीविसा ५०
॥२६३॥
SamtaucatimmiMone
*R- सूत्रांक पुनःमुद्रितं (यह सूत्रांक दुबारा छप गया है) अत्र चतुर्थ-स्थानस्य तृतीय-उद्देशक: परिसमाप्तः अथ चतुर्थ-स्थानस्य चतुर्थ: उद्देशक: आरब्ध:
~536~