________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [३], मूलं [३३८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक [३३८]
ACADAKC
रुद्धोपलम्भानुमानम् कारणविरुद्धकार्योपलम्भानुमानं च द्वितीयभङ्गाकेनाभिहितं २ तथा छत्रादेरग्नेर्वा नास्तित्वादस्ति | कचित्कालादिविशेषे आतपः शीतस्पर्शो वा पूर्वोपलब्धप्रदेश इवेत्यादिकं विरुद्धकारणानुपलम्भानुमानं विरुद्धानुपलम्भानुमानश्च तृतीयभङ्गकेनोपात्तं ३ तथा दर्शनसामग्यां सत्यां घटोपलम्भस्य नास्तित्वान्नास्तीह घटो विवक्षितप्रदेशवदित्यादि स्वभावानुपलब्ध्यनुमानं तथा धूमस्य नास्तित्वान्नास्त्यविकलो धूमकारणकलापः प्रदेशान्तरवदित्यादि कार्यानुपलब्ध्यनुमानम् , तथा वृक्षनास्तित्वात् शिंशपा नास्तीत्यादि व्यापकानुपलम्भानुमानं तथाऽनेनोस्तित्वाबूमो नास्ती-1 त्यादि कारणानुपलम्भानुमानश्च चतुर्थभगनावरुद्धमिति, न च वाच्यं न जैनप्रक्रियेयं, सर्वत्र जैनाभिमतान्यथानुपपन्नत्वरूपस्य हेतुलक्षणस्य विद्यमानत्वादिति । अनन्तरं हेतुशब्देन ज्ञानविशेष उक्तस्तदधिकाराद् ज्ञानविशेषनिरूपणायाह
चउबिहे संखाणे पं० सं०-पडिकम्मं १ ववहारे २ रजू ३ रासी ४ । अहोलोगे णं चत्तारि अंधगार करेंति, तं० -नरगा रहया पावाई कम्माई असुमा पोगाला १, तिरियलोगे णं चत्तारि उज्जोतं करेंति, सं०-वंदा सूरा मणि जोती २, उड़लोगे णं चत्तारि उज्जोतं करेंति, सं०-देवा १ देवीओ २ विमाणा ३ आभरणा ४, ३ (सू० ३३८)॥
चउट्ठाणस्स ततिओ उद्देसतो समत्तो ॥ 'चलम्विहे'इत्यादि, सङ्ख्यायते-गण्यते अनेनेति सङ्ख्यानं गणितमित्यर्थः, तत्र परिकर्म सङ्कलनादिकं पाटीप्रसिद्धं, एवं 12 द्र व्यवहारोऽपि मिश्रकव्यवहारादिरनेकधा, रज्जुरिति रजुगणितं क्षेत्रगणितमित्यर्थः, राशिरिति त्रैराशिकपञ्चराशिकादीति।।
दीप
अनुक्रम [३६०]
MERucaturintinational
अत्र मुद्रण-दोष दृश्यते:- मूल-संपादने (सू० ३३८) लिखितम्, तत् पुन: लिखितम् ( मूल संपादनमें सू० ३३८ दूसरी बार छप गया है)
~535~