________________
आगम
(०३)
प्रत
सूत्रांक
[३३८]
दीप
अनुक्रम [३६०]
[भाग-5] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:)
उद्देशक [३], मूलं [ ३३८ ]
स्थान [ ४ ], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.... आगमसूत्र [०३], अंग सूत्र - [०३ ] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
श्रीस्थाना णत्वात् समक्षवद् ॥ १ ॥” इति एतच्च साध्याविनाभूतहेतुजन्यत्वेनाप्युपचाराद्धेतुरिति तथा उपमानमुपमा सैवोपम्यं अनेन गवयेन सदृशोऽसौ गौरिति सादृश्यप्रतिपत्तिरूपं, उक्तञ्च - "गां दृष्ट्वाऽयमरण्येऽन्यं, गवयं वीक्षते यदा । भूयोऽवयवसामान्यभाजं वर्त्तुलकण्डकम् ॥ १ ॥ तस्यामेव त्ववस्थायां यद्विज्ञानं प्रवर्त्तते । पशुनैतेन तुल्योऽसौ, गोपिण्ड इति सोपमा ॥ २ ॥ इति, अथवा श्रुतातिदेशवाक्यस्य समानार्थोपलम्भने संज्ञासंज्ञिसम्बन्धज्ञानमुपमानमुच्यत इति, आगम्यन्ते परिच्छिद्यन्ते अर्था अनेनेत्यागमः- आप्तवचन सम्पाद्यो विप्रकृष्टार्थप्रत्ययः, उक्तश - "दृष्टेष्टाव्याहताद् वाक्यात्परमार्थाभिधायिनः । तस्वग्राहितयोत्पन्नं, मानं शाब्दं प्रकीर्त्तितम् ॥ १ ॥ आप्तोपज्ञमनुलक्ष्य मद्दष्टेष्टविरोधकम् । तत्त्वोपदेशकृत् सार्व, शास्त्रं कापथघट्टनम् ॥ १ ॥” इति । इहान्यथाऽनुपपन्नत्व लक्षणहेतुजन्यत्वादनुमानमेव कार्ये कारणोपचाराद्धेतुः, स च चतुर्विधः, चतुर्भङ्गीरूपत्वात्, तत्र अस्ति-विद्यते तदिति-लिङ्गभूतं घूमादिवस्तु इतिकृत्वा अस्ति सः अन्यादिकः साध्योऽर्थ इत्येव हेतुरिति अनुमानं, तथा अस्ति तदद्वयादिकं वस्त्वतो नास्त्यसौ तद्विरुद्धः श्रीतादिरर्थ इत्येवमपि हेतुरनुमानमिति, तथा नास्ति तदस्यादिकमतः शीतकालेऽस्ति स शीतादिरर्थ इत्येवमपि हेतुरनुमानमिति, तथा नास्ति तदुक्षत्वादिकमिति नास्ति शिंशपात्वादिकोऽर्थ इत्यपि हेतुरनुमानमिति, इह च शब्दे कृतकत्वस्यास्तित्वादस्त्यनित्यत्वं घटवत्तथा धूमस्यास्तित्वादिहारत्यग्निर्महानस इवेत्यादिकं स्वभावानुमानं कार्यानुमानश्च प्रथमभङ्गकेन सूचितम् १, तथा अग्रस्तित्वाद्भूमास्तित्वाद्वा नास्ति शीतस्पर्श इत्यादि बिरुद्धोपलम्भानुमानं विरुद्धकार्योपलम्भानुमानश्च तथाऽग्नेर्धूमस्य वाऽस्तित्वान्नास्ति शीतस्पर्शजनितदन्तवीणारोमहर्षादिः पुरुषविकारो महानसवदित्यादि कारणवि
ङ्गसूत्रवृत्तिः
॥ २६२ ॥
Education intemational
For Personal & Prat e Only
~ 534~
४ स्थाना०
उद्देशः ३ आहरणभेदाः
सु० ३३८
॥ २६२ ॥
www.scary.