________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [४], मूलं [३४४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक [३४४]
दीप
श्रीस्थाना-त्वात् श्रेयानित्येवंचिकल्पजनकत्वेन सहशकोऽन्येन श्रेयसा मन्यते-ज्ञायते जनेनेति विभक्तिपरिणामाद्वा सदशकमा-४४ स्थाना
सूत्र- त्मानं मन्यत इति एवं शेषाः ४, 'आघवइत्तेति आख्यायका-प्रज्ञापकः प्रवचनस्य एकः-कश्चिन्न च प्रविभावयिता- उद्देशः ४ वृत्तिः प्रभावयिता प्रभावकः शासनस्य उदारक्रियाप्रतिभादिरहितत्वात् प्रविभाजयिता वा-प्रवचनार्थस्य नयोत्सर्गादिभिर्दिव- व्याधि
वेचयितेति, अथवा आख्यायकः सूत्रस्य प्रविभावयिता प्रविभाजयिता वाऽर्थस्येति । आख्यायक एकः सूत्रार्थस्य न चो-४ ॥२६७॥ कान्छजीविकासम्पन्नो नैषणादिनिरत इत्यर्थः, स चापद्गतः संविनःसंविग्नपाक्षिको वा, यदाह-"होज हु वसणं पत्तो सरी-18
सू० ३४३ ४ारदुबल्लयाए असमस्थो । चरणकरणे असुद्धे सुद्धं मग्गं परवेजा ॥१॥" तथा-"ओसन्नोऽवि विहारे कम्मं सिदिलेड चिकित्स* सुलहबोही य । चरणकरणं विसुद्धं उवहतो परूतो ॥२॥" शरीरदौर्बल्येनासमर्थः व्यसनं प्राप्तो भवेत् (तथापिका कवणशअशुद्ध चरणकरणे शुद्ध मार्ग प्ररूपयेत् ॥१॥ विहारेऽवसन्नोऽपि कर्म शिथिलयति सुलभबोधिश्च विशुद्धं चरणकरण
ल्यश्रेयःमुपबृंयन् प्ररूपयंश्च ॥२॥] इत्येकः द्वितीयो यथाच्छन्दः तृतीयः साधुः चतुर्थो गृहस्थादिरिति, पूर्वसूत्रे साधुलक्षण
पापाख्याहै पुरुषस्याख्यापकत्वोच्छजीविकासम्पन्नत्वलक्षणा गुणविभूषोक्ता अधुना तत्साम्यावृक्षविभूषामाह-'चउविहें' त्यादि,अथवा
यकादि पूर्वमुञ्छजीविकासंपन्नः साधुपुरुष उक्तः, तस्य च वैक्रियलब्धिमतस्तथाविधप्रयोजने वृक्षं विकुर्वतो यद्विधा तद्विक्रिया |
स्यात्तामाह-'चरब्धिहे'त्यादि पातनयैवोक्ता), नवरं 'प्रवालतयेति नवाङ्कुरतयेत्यर्थः । एते हि पूर्वोक्का आख्यायHIकादयः पुरुषास्तीथिका इति तेषां स्वरूपाभिधानायाह
ला॥२६७॥ चत्तारि बातिसमोसरणा पं० ०-किरियावादी अकिरियावादी अन्नाणितावादी घेणतियावादी । रइयाणं चत्वारि
अनुक्रम [३६६]
सू०३४४
~544~