________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [१], उद्देशक -1, मूलं [४३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
श्रीस्थाना-
सूत्र- वृत्तिः ।
सूत्रांक
[१७-४३]
॥२२॥
दीप अनुक्रम [१७-४३]
बंता मनुजा-मनुष्यास्ते च देवासुरमनुजास्तेषां, तथा 'वागि'ति वाग्योगः, स चैषामेकदा एक एव, तथाविधमनोयोगपूर्व-18 स्थानाकत्वात् तथाविधवाग्योगस्य, सत्यादीनामन्यतरभावाद्वा, वक्ष्यति च--"छहिं ठाणेहिं णत्थि जीवाणं इही इ वा जाव ध्ययने परक्कमे इ वा, तंजहा-जीव वा अजीवं करणयाए १, अजीवं वा जीवं करणयाए २, एगसमएणं दो भासाओ भासित्तए" एकोगता इति । तथा कायव्यायामः-काययोगः, स चैषामेकदा एक एव, सप्तानां काययोगानामेकदा एकतरस्यैव भावात् , ननु यदाहारकायोक्ता भवति तदौदारिकस्यावस्थितस्य श्रूयमाणत्वात् कथमेकदा न काययोगद्वयमिति ?, अत्रोच्यते, सतो-18 |ऽप्यौदारिकस्य व्यायामाभावादाहारकस्यैव च तत्र व्याप्रियमाणत्वाद् , अप्यौदारिकमपि तदा व्याप्रियते तहि मिश्रयोगता है
भविष्यति, केवलिसमुद्घाते सप्तमषष्ठद्वितीयसमयेष्वौदारिकमिश्रवत्, तथा चाहारकप्रयोक्ता न लभ्येत, एवं च सप्तवि|धकाययोगप्रतिपादनमनर्थकं स्यादित्येक एव कायव्यायाम इति, एवं कृतवैकियशरीरस्य चकवादेरप्यौदारिक निव्यापारमेव, व्यापारवञ्चेत् उभयस्य व्यापारवत्त्वे केवलिसमुद्घातबन्मियोगतेत्येवमप्येकयोगत्वमव्याहतमेवेति, तथा काययोगस्याप्यौदारिकतया वैक्रियतया च क्रमेण व्याप्रियमाणत्वे आशुवृत्तितया मनोयोगवद्यदि यौगपद्यभ्रान्तिः स्यात् तदा को दोष इति, एवञ्च काययोगैकत्वे सत्यौदारिकादिकाययोगाहृतमनोद्रव्यवाग्द्रव्यसाचिच्यजातजीवव्यापाररूपत्वात् । मनोयोगवाग्योगयोरेककाययोगपूर्वकतयाऽपि प्रागुक्तमेकत्वमवसेयमिति, अथवेदमेव वचनमत्र प्रमाणम् , आज्ञा-131
॥२२॥ १पतिः स्थानास्ति जीवानां ऋद्धिा गावत्पराक्रम इति वा, तद्यथा-जीव चाजीवकरणता अजीब या जीवकरणताचे एकसमयेन वै भाषे भाषितुं.
456
~54~