________________
आगम
(०३)
प्रत सूत्रांक
[३३८]
दीप
अनुक्रम [३६०]
[भाग-5] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:) स्थान [ ४ ], उद्देशक [३], मूलं [ ३३८ ] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.... आगमसूत्र [०३], अंग सूत्र - [०३ ]
Education Intonal
आहरणस्य भेदा:
विधश्रोतुरधर्मबुद्धिजनकत्वा चेति, अत एव नैवंविधमुदाहर्त्तव्यं यतिनेति, 'पडिलो मे 'ति प्रतिकूलं यत्र प्रातिकूल्यमुपदिश्यते यथा शठं प्रति शठत्वं कुर्यात्, यथा चण्डप्रद्योते तदपहरणार्थं तदपहृताभयकुमारश्च कारेति, तद्दोषता चास्य श्रोतुः परापकारकरणनिपुणबुद्धिजनकत्वात्, अथवा पृष्टप्रतिवादिना द्वावेव राशी जीवश्चाजीवश्चेत्युके तत्प्रतिघातार्थं क श्चिदाह तृतीयोऽप्यस्ति नोजीवाख्यो गृहकोलिकादिच्छिन्नपुच्छवदिति, अस्थापि तद्दोषताऽपसिद्धान्ताभिधानादिति, 'अतोवणीए ति आत्मैवोपनीतः तथा निवेदितो नियोजितो यस्मिंस्तत्तथा, येन ज्ञातेन परमतदूपणा योपा तेनात्ममतमेव दु|ष्टतयापनीयते यथा पिङ्गलेनात्मा तदात्मोपनीतं, तथाहि कथमिदं तडागमभेदं भविष्यतीति राज्ञा पृष्टः पिङ्गलाभिधानः स्थपतिरवोचत्-भेदस्थाने कपिलादिगुणे पुरुषे निखाते सतीति, अमात्येन तु स एव तत्र तद्गुणत्वान्निखात इति तेनास्मैव नियुक्तः, स्ववचनदोषात्, तदेवंविधमात्मोपनीतमिति, अत्रोदाहरणं यथा सर्व्वे सत्त्वा न हन्तव्या इत्यस्य पक्षस्य दूषणाय कश्चिदाह-अन्यधम्र्मस्थिता हन्तव्या विष्णुनेव दानवा इत्येवंवादिना आत्मा हन्तव्यतयोपनीतो धम्र्मान्तरस्थित पुरुषाणामत्त, तद्दोषता तु प्रतीतैवास्यति, 'दुरुवणीए'ति दुष्टमुपनीतं निगमितं योजितमस्मिन्निति दुरुपनीतं परिव्राजकवाक्यवद् यथा हि किल कश्चित् परित्राजको जालव्यमकरो मत्स्यबन्धाय चलितः, केनचिद् धूर्त्तेन किञ्चिदुतस्तेन च तस्योत्तरमसङ्गतं दत्तम् अत्र च वृत्तं - "कन्धाऽऽचार्याऽघना ते ननु शफरवधे जालमश्नासि मत्स्यांस्ते मे मद्योपदंशान् पिवासे ननु ? युतो वेश्यया यासि वेश्याम् ? । दत्त्वाऽरीणां गलेऽहि क्व नु तव रिपवो? येषु सन्धि छिनझि, चौरस्त्वं ? द्यूतहेतोः कितव इति कथं ? येन दासीसुतोऽस्मि ॥ १ ॥" इत्येवं प्रकृतसाध्यानुपयोगेि स्वमतदूषणावहं वा
For Personal & Pre Only
"स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
~ 527 ~
www.january.org