________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [३], मूलं [३३८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
श्रीस्थाना
सूत्रवृत्तिः
सूत्रांक [३३८]
॥२५९॥
दीप
यत्सद्दार्शन्तिकेन सह साधाभावाद् दुरुपनीतमिति, यथा नित्यः शब्दो घटवद्, इह घटे नित्यत्वं नास्त्येवेति कुत-12 स्थाना. स्तत्साधाच्छब्दस्य नित्यत्वमस्तु?, अपि त्वनित्यत्वात् घटस्य तत्साधयांच्छब्दस्यानित्यत्वमेवानभिमतं सिध्यतीति सा- उद्देशा३ ध्यानुपयोगीदमुदाहरणम् , तथा सन्तानोच्छेदो मोक्षो दीपस्येवेत्यभ्युपगमे दीपदृष्टान्तादनादिमतोऽपि सन्तानस्याव- आहरणस्तुता प्रतीयते, तथाहि-दीपस्थात्मनश्च सन्तानोच्छेद उत्तरक्षणाजनकत्वात् , तत्त्वे चार्थक्रियाकारित्वलक्षणसवाभावा- भेदाः दन्त्यक्षणस्थावस्तुत्वम् अवस्तुत्वजनकत्वात् पूर्वक्षणस्यापि तत एव पूर्वतरस्यापीत्येवं समस्त स्यापि सन्तानस्यावस्तुत्वम् ,
सू० ३३८ अथ क्षणान्तरानारम्भेऽपि स्वगोचरज्ञानजननलक्षणार्थक्रियाकारित्वादन्त्यक्षणो वस्तु भविष्यति, नैवम् , एवं हि भूतभाविपर्यायपरम्परापि योगिज्ञानं स्वविषयमुत्पादयतीति वस्तुत्वं स्वीकुर्यात्, तन्न क्षणान्तरानारम्भे वस्तुत्वमित्यतो| भवति दीपज्ञातं स्वमतदूषणावहमिति, अथवा अनित्यः शब्दः कृतकत्वाद् घटवदिति वक्तव्ये सम्भ्रमादनित्यो घटः कृतकत्वाच्छन्दवदिति बदतो दुरुपनीतं विपर्ययोपनयनादिति, अत्र गाथा:-"पढम अहम्मजुत्तं पडिलोमं अत्तणो उवनासो । दुरुवणियं च चउत्थं अहम्मजुत्तमि नलदामो ॥ १॥ पडिलोमे जह अभओ पजोयं हरइ अवहिओ संतो"| इति “असउवनासंमि य तलायभेयंमि पिंगलो धवई । अणिमिसगेण्हणभिच्छुग दुरुवणीए उदाहरणं ॥१॥" इति, उक्त | आहरणतद्दोषोऽधुनोपन्यासोपनय उच्यते, स च चतुद्धो, तत्र 'तव्वत्थुए'त्ति तदेव-परोपन्यस्तसाधनं वस्त्विति-उत्तः |
॥२५९॥ १ प्रथममधर्मयुर प्रतिलोम आरमन उपन्यासः रुपनीतं च चतुर्थमधर्मयुक्ते नवदामः ॥ १॥ प्रतिलोनि यथाऽभयः प्रद्योत हरति अपहता सन् ॥ &II आत्मोपन्यासे च तडाकमेरे पिंगलः स्वपतिः अनिमेषग्राहकभिक्षु रुपनीते उदाहरणं ॥१॥
अनुक्रम [३६०]
wwwjagalan
आहरणस्य भेदा:
~528~