________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [३], मूलं [३३८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३), अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[३३८]
दीप
श्रीस्थाना- सप्तमनरकपृधिव्या, ततोऽसौ वभाण-अहं कोत्पत्स्ये?, स्वामिनोक-पष्ठ्यां, स उवाच-अहं किं न सप्तम्यां?, स्वामिना स्थाना इसूत्र- जगदे-सप्तम्यां चक्रवर्तिनो यान्ति, ततोऽसावभिदधौ-किमहं न चक्रवर्ती ?, यतो ममापि हस्त्यादिकं तरसमानमस्ति, उद्देशः३ वृत्तिः स्वामिना प्रत्यूचे-तव रतनिधयो न सन्ति, ततोऽसौ कृत्रिमाणि रत्नानि कृत्वा भरतक्षेत्रसाधनप्रवृत्तः कृतमालि-131 आहरण
कयक्षेण गुहाद्वारे व्यापादितः षष्ठी गत इति । तथा 'निस्सावयणे'त्ति निश्श्रया वचनं निश्रावचनम्, अयमथे:-कमपि | भेदाः BR५८॥
सुशिष्यमालम्ब्य यदन्यप्रबोधार्थ वचनं तन्निश्रावचनं तद्यत्र विधेयतयोच्यते तदाहरणं निश्रावचनं, यथा असहनान्सू ० ३३८ विनेयान् माईवसम्पन्नमन्यमालम्न्य किश्चिद् ब्रूयात् , गौतममाश्रित्य भगवानिवेति, तथाहि-किल गौतम तापसादिप्रनजि-|
तानां केवलोत्पत्तावनुत्पन्नकेबलत्वेनाधृतिमन्तं चिरसंश्लिष्टोऽसि गौतम ! चिरपरिचितोऽसि गौतम! मा त्वमति कार्षी-16 परित्याविना वचनसन्दोहेनानुशासयता अन्येऽप्यनुशासिताः, तदनुशासनार्थं द्वमपत्रकाध्ययनं च प्रणिन्ये इति, उक्तंच
"पुच्छाए कोणिए खलु निस्सावयणमि गोयमस्सामि" [पृच्छायां कोणिकः खलु निश्रावचने गौतमस्वामी] इति॥ व्याख्यातं | तद्देशोदाहरणम् , तद्दोषोदाहरणमथ व्याख्यायते, तश्च चतुर्डा, तत्र 'अहम्मजुत्ते'त्ति यदुदाहरणं कस्यचिदर्थस्य साधनायोपादीयते केवलं पापाभिधानस्वरूपं येन चोक्तेन प्रतिपाद्यस्याधर्मबुद्धिरुपजन्यते तदधर्मयुक्तं, तद्यथा-उपायेन का
योणि कुर्यात् कोलिकनलदामवत्, तथाहि-पुत्रखादकमरकोटकमार्गेणोपलब्धविलवासानामशेषमकोटकानां तप्तजलस्य दविले प्रक्षेपणतो मारणदर्शनेन रञ्जितचित्तचाणक्यावस्थापितेन चौरग्राहनलदामाभिधानकुविन्देन चौर्यसहकारितालक्षणो
२५८॥ पायेन विश्वासिता मिलिताश्चौरा विषमिश्रभोजनदानतः सर्वे व्यापादिता इति, आहरणतदोषता चास्याधर्मयुक्तत्वात् तथा
अनुक्रम [३६०]
आहरणस्य भेदा:
~526~