________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [३], मूलं [३३८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
3भेदाः
सूत्रांक [३३८]
दीप
श्रीस्थाना-8"संवभिचारं हे सहसा बोत्तुं तमेव अन्नेहिं । उवबूहइ सप्पसरं सामत्थं चप्पणो णा ॥१॥" ति, तद्यथा-अनित्यः४स्थाना. जसूत्र
शब्दः कृतकत्वात्, अथ वर्णात्मके शब्दे कृतकत्वं न विद्यते वर्णानां नित्यतयाऽभिहितत्वादिति व्यभिचारः, समर्थना पु- उद्देशा३ वृत्तिः नर्णात्मा शब्दः कृतको निजकारणभेदेन भिद्यमानत्वात् घटपटादिवत्, घटादिदृष्टान्तेन हि वर्णानां कृतकत्वं स्थापि- आहरण
तमिति भवत्ययं स्थापनाकम्र्मेति, 'पडप्पन्नविणासित्ति प्रत्युत्पन्नस्य-तत्कालोत्पन्नवस्तुनो विनाशोऽभिधेयतया यत्रास्ति ॥२५७॥
तत्प्रत्युत्पन्नविनाशीति, यथा केनापि वणिजा दुहित्रादिस्त्रीपरिवारशीलविनाशरक्षार्थं तदासक्तिनिमित्तस्वगृहासन्नराजगा- सू० ३३८ न्धर्विकगुणनिकायाः स्वगृहे कुलदेवतानिवेशनाद् गुणनिकाकाले तस्या देवताया अग्रतः आतोद्यनादब्याजेन राजाप-|
राधपरिहारेण विनाशः कृतः, एवं गुरुणा शिष्यान् कचिद् वस्तुन्यध्युपपद्यमानानुपलभ्य तस्य तदासक्तिनिमित्तत्वमु-| लापहन्तव्यमित्येवं प्रत्युत्पन्नविनाशनीयताज्ञापकत्वात् प्रत्युत्पन्नविनाशिज्ञातता गन्धर्षिकाख्यानकस्थावगन्तव्येति, उक्तश्च
--"होति पडुप्पन्नविणासणंमि गंधचिया उदाहरणं । सीसोऽवि कथइ जई अज्झोवजेज तो गुरुणा ॥१॥ वारेयन्वो उवाएणं" इति, अथवा अकर्ताऽऽत्मा अमूर्तत्वादाकाशवदित्युत्पन्ने आत्मनोऽकर्तृत्वापत्तिलक्षणे दूषणे तद्विना-13 शायोच्यते-कत्र्सवात्मा कथञ्चिन्मूर्तत्वाद्देवदत्तवदिति । व्याख्यातमाहरणं, आहरणता चैतद्भेदानां देशेन दोषवत्तया चोपनयनाभावादिति । अथाहरणतद्देशो व्याख्यायते स च चतुर्डा, तत्र अनुशासनमनुशास्तिः-सद्गुणोरकीतेनेनोपबृंहणं | 2
%
॥२५७॥ १ सव्यभिचार हेतु सहसोक्त्वा समेवाभ्यः उपयति सप्रसंग सामर्थ्य चारमनो हावा ॥१॥२ भवति प्रत्युत्पन्न विनापने गांधर्षिकोदाहरणं शिष्योऽपि | कुत्रापि यदि अभ्युपपद्यत तदा गुरुणोपायेन वारवितव्यः॥
अनुक्रम [३६०]
आहरणस्य भेदा:
~524~