________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [१], उद्देशक [-1, मूलं [४३] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
वृत्तिः
।
सूत्रांक
[१७-४३]
दीप अनुक्रम [१७-४३]
श्रीस्थाना- एगहक्खे'त्ति पाठान्तरे त्वेकधैवाख्या-संशुद्धादिळपदेशो यस्य, न स्वसंशुद्धसंशुद्धासंशुद्ध इत्यादिकोऽपि, व्यपदे-17 स्थानासूत्र- ४ शान्तरनिमित्तस्य कषायादेरभावादिति स भवत्येकधाख्यः, एकधा अक्षो वा-जीवो यस्य स तथेति, जीवाना-प्राणि-13 ध्ययने
नामेकभूतः-एक एव-आत्मोपम इत्यर्थः, एकान्तहितवृत्तित्वाद् , एकत्वं चास्य बहूनामपि समस्वभावत्वादिति, अथवा एकयोगता ॥२१॥
'पत्ते' इत्यादि सूत्रान्तरं उक्तरूपसंशुद्धादन्येषां स्वरूपप्रतिपादनपरं, तत्र प्राकृतत्वात् प्रत्येकमेकं दुःखं प्रत्येकैकदुःखं | जीवानां स्वकृतकर्मफलभोगित्वात् , किंभूतं तदित्याह-एकभूतमनन्यतया व्यवस्थित प्राणिषु, न साङ्ख्यानामिव बाह्यमिति ॥ दुःखं पुनरधर्माभिनिवेशादिति तत्स्वरूपमाह
'एगा अहम्मे त्यादि, धारयति दुर्गतौ प्रपततो जीवान् धारयति-सुगतौ था तान् स्थापयतीति धर्मः, उक्तश्च-"तु-18 गेतिप्रसृतान् जन्तून , यस्माद्धारयते ततः । धत्ते चैतान् शुभे स्थाने, तस्माद्धर्म इति स्मृतः॥१॥" स च श्रुतचारित्रलक्षणः, तत्प्रतिपक्षस्स्वधर्मस्तद्विषया प्रतिमा-प्रतिज्ञा अधर्मप्रधानं शरीरं वा अधर्मप्रतिमा, सा चैका, सर्वस्याः परिक्लेशकारणतयैकरूपत्वाद्, अत एवाह-'जं से' इत्यादि, 'यत्' यस्मात् 'से' तस्याः स्वाम्यात्मा-जीवो अथवा 'से'त्ति सोऽधर्मप्रतिमावानात्मा परिक्तिश्यते-रागादिभिर्वाध्यते संक्तिश्यत इत्यर्थः, 'जंसी'ति पाठान्तरं वा, ततश्च | प्राकृतत्वेन लिङ्गव्यत्ययात् यस्यामधर्मप्रतिमायां सत्यामात्मा परिक्तिश्यते सा च एकैवेति । एतद्विपर्ययमाह-'एगा।
॥२१॥ धम्म त्यादि, प्राग्वन्नवरं पर्यवाः-ज्ञानादिविशेषा जाता यस्य स पर्यवजातो भवतीति शेषः, विशुध्यतीत्यर्थः, आहितान्या-18
aam Educatam
~52~