________________
आगम
(०३)
प्रत
सूत्रांक
[१७-४३]
दीप
अनुक्रम [१७-४३]
[भाग-5] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:)
स्थान [१], उद्देशक [-], मूलं [४३]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित .... आगमसूत्र - [०३], अंग सूत्र [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
Educator
देवनारकाणां जन्म, सं चैकश्यवनवदिति ॥ 'तक'ति तर्कणं तर्क-विमर्शः अवायात् पूर्वा इहाया उत्तरा प्रायः शिरःकण्डूयनादयः पुरुषधर्म्मा इह घटन्त इतिसम्प्रत्ययरूपा, इह चैकत्वं प्रागिवेति ॥
'सन्न'ति संज्ञानं संज्ञा व्यञ्जनावग्रहोत्तरकालभावी मतिविशेषः आहारभयाद्युपाधिका वा चेतना संज्ञा, अभिधानं वा संज्ञेति ॥ 'मन्न'सि प्राकृतत्वान्मननं मतिः- कथञ्चिदर्थपरिच्छित्तावपि सूक्ष्मधर्मालोचनरूपा बुद्धिरितियावत्, आलोचनमिति केचित् अथवा मन्ता मन्नियव्वं (मनितव्यं) अभ्युपगम इत्यर्थः, सूत्रद्वयेऽपि सामान्यत एकत्वमिति ॥ 'एगा | विनु ेति विद्वान् विज्ञो वा तुल्यबोधत्वादेक इति, स्त्रीलिङ्गत्वं च प्राकृतत्वात् उत्पाद (स्य) उप्पावत्, लुप्तभावप्रत्ययत्वाद्वा एका विद्वत्सा विज्ञता वेत्यर्थः ॥ 'वेयण'त्ति प्राग्वेदना सामान्यकर्मानुभवलक्षणोका इह तु पीडालक्षणैव सा च सामान्यत एकैवेति ॥ अस्या एव कारणविशेषनिरूपणायाह- 'छेयणे 'ति छेदनं शरीरस्यान्यस्य वा खड्गादिनेति ॥ 'भेयणे'ति, भेदनं कुन्तादिना, अथवा छेदनं कर्मणः स्थितिघातः भेदनं तु रसघात इति, एकता च विशेषाविवक्षणादिति । वेदनादिभ्यश्च मरणमतस्तद्विशेषमाह - 'एंगे मरणे इत्यादि, मृतिर्मरणं अन्ते भवमन्तिमं चरमं तच तच्छरीरं चेत्यन्तिमशरीरं तत्र भवा अन्तिमशारीरिकी उत्तरपदवृद्धिः, तद्वा तेषामस्तीति अन्तिमशारीरिका दीर्घत्वश्च प्राकृतशैल्या, तेषां चरमदेहानां मरणैकता च सिद्धत्वे पुनर्भरणाभावादिति । अन्तिमशरीरश्च स्नातको भूत्वा म्रियते अतस्तमाह- 'एगे संसुद्धे' इत्यादि, एकः संशुद्धः - अशवलचरणः अकषायत्वात् 'यथाभूतः' तात्विकः ('पत्ते'त्ति) पात्रमिव पात्रमतिशयवद्ज्ञानादिगुणरलानां प्राप्तो वा गुणप्रकर्षमिति गम्यते । 'एगेदुक्खे' एकमेवान्तिमभवग्रहणसम्भवं दुःखं यस्य स एकदुःखः
For Personal Prof
~51~
ary.org