________________
आगम (०३)
[भाग-5] “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [१], उद्देशक [-], मूलं [४३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [03], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [१७-४३]
दीप अनुक्रम [१७-४३]
श्रीस्थाना-8 सङ्ख्यातत्वादसड्यातभेदमप्येक मननलक्षणत्वेन सर्वमनसामेकत्वादिति ॥ 'एगा वहति वचनं वाक्-औदारिकवै-16१ स्थानाजासूत्र
क्रियाहारकशरीरव्यापाराहृतवागद्रव्यसमूहसाचिव्याज्जीवव्यापारो, वाग्योग इति भावः, इयं च सत्यादिभेदादनेकाs-12 ध्ययने वृत्तिः प्येकैव, सर्ववाचां वचनसामान्येऽन्तर्भावादिति ॥ 'एगे कायवायामेति चीयत इति काय:-शरीरं तस्य व्यायामो- एकयोगता
व्यापारः कायव्यायामः औदारिकादिशरीरयुक्तस्यात्मनो वीर्यपरिणतिविशेष इति भावः, स पुनरीदारिकादिभेदेन स- ॥ २०॥
प्सप्रकारोऽपि जीवानन्तत्वेनानन्तभेदोऽपि वा एक एव, कायव्यायामसामान्यादिति, यच्चैकस्यैकदा मनप्रभृतीनामे-12 कत्वं तत् सूत्र एवं विशेषेण वक्ष्यति, 'एगे मणे देवासुरे'त्यादिनेति सामान्याश्रयमेवेहकत्वं व्याख्यातमिति ॥ 'उप्पत्ति प्राकृतत्वादुत्पादः, स चैक एकसमये एकपर्यायापेक्षया, न हि तस्य युगपदुत्पादद्वयादिरस्ति, अनपेक्षिततद्विशेषकपदार्थतया चैकोऽसाविति ॥ 'विय'त्ति विगतिविंगमः, सा चैकोत्पादवदिति विकृतिर्विगतिरित्यादिव्याख्यान्तरमप्यु-10 चितमायोज्यम्, अस्माभिस्तु उत्पादसूत्रानुगुण्यतो व्याख्यातमिति । 'वियच्च'त्ति विगतेः प्रागुक्तत्वादिह विगतस्य वि-5 8 गमवतो जीवस्य मृतस्येत्यर्थः अर्चा-शरीरं बिगतार्चा, प्राकृतत्वादिति, विवर्चा वा-विशिष्टोपपत्तिपद्धतिर्विशिष्टभूपा दीवा, सा चैका सामान्यादिति ॥ 'गई'त्ति मरणानन्तरं मनुजत्वादेः सकाशानारकत्वादी जीवस्य गमनं गतिः, सा चेक-12
देकस्यैकैव ऋज्वादिका नरकगत्यादिका था, पुद्गलस्य वा, स्थितिलक्षण्यमात्रतया वैकरूपा सर्वजीवपुद्गलानामिति ॥ 'आगह'त्ति आगमनमागतिः-नारकत्वादेरेव प्रतिनिवृत्तिः, तदेकत्वं गतेरिवेति ॥'चपणे'ति च्युतिः च्यवनम्-वैमा-14
॥२०॥ निकज्योतिष्काणां मरणं, तदेकमेकजीवापेक्षया नानाजीवापेक्षया च पूर्ववदिति ॥ 'उववाएं'त्ति, उपपतनमुपपातो
DAREucanाज
For Permal Prison
~50~