________________
आगम
(०३)
प्रत सूत्रांक
[१७-४३]
दीप
अनुक्रम [१७-४३]
[भाग-5] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:) स्थान [१], उद्देशक [-], मूलं [४३]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..... आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
Educato
अथवा कारौ वाक्यालङ्कारार्थों, तत एको जीवः प्रत्येकके शरीरे वर्त्तत इति वाक्यार्थः स्यादिति, इह च 'पडिक्खएर्ण'ति क्वचित्पाठो दृश्यते, स च न व्याख्यातः, अनवबोधाद् इह च वाचनानामनियतत्वात् सर्वासां व्याख्यातुमशक्यत्वात् काञ्चिदेव वाचनां व्याख्यास्याम इति ॥ इह बन्धमोक्षादय आत्मधर्म्मा अनन्तरमुक्तास्ततस्तदधिकारादेवातः परमात्मधर्म्मान 'एगा जीवाणं इत्यादिना एगे चरिते' इत्येतदन्तेन ग्रन्थेनाह— 'एगा जीवाणं अपरियाइत्ता दिगुव्वणा' 'एगा जीवाणं' ति प्रतीतं 'अपरियाइत'त्ति अपर्यादाय परितः समन्तादगृहीत्वा वैक्रियसमुद्घातेन बाह्यान् पुद्गलान् या विकुर्वणा भवधारणीयवैक्रियशरीररचनालक्षणा स्वस्मिन् २ उत्पत्तिस्थाने जीवैः क्रियते सा एकैव, प्रत्येकमेकत्वावधारणीयस्येति, सकलवैक्रियशरीरा[र्था]पेक्षया वा भवधारणीयस्यैकलक्षणत्वात् कथञ्चिदिति, या पुनर्बाह्यपुङ्गलपर्यादानपूर्विका सोत्तरवैकियरचनालक्षणा, सा च विचित्राभिप्रायपूर्वकत्वाद् वैक्रियलब्धिमतस्तथाविधशक्तिमत्त्वाच्चैकजीवस्याप्यनेकापि स्यादिति पर्यवसितम्, अथ बाह्यपुद्गलोपादान एवोत्तरवक्रियं भवतीति कुतोऽवसीयते ?, येनेह सूत्रे 'अपरियाइत्ता' इत्यनेन तद्विकुर्वणा व्यवच्छिद्यते इति चेत्, उच्यते, भगवतीवचनात्, तथाहि - "देवे णं भंते! महिडिए जाव महाणुभागे बाहिरए पोग्गलए अपरियाइत्ता पभू एगवन्नं एगरूवं विउब्वित्तए ?, गोयमा ! नो इण्डे समडे, देवे णं भंते! बाहिरए पोग्गले परियाइत्ता पभू ?, हंता पभ्रं"त्ति, इह हि उत्तरबैकियं बाह्यपुद्गलादानाद् भवतीति विवक्षितमिति ॥ 'एगे मणेति मननं मनः - औदारिकादिशरीर व्यापाराहृतमनोद्रव्यसमूहसाचिव्याज्जीवच्यापारो, मनोयोग इति भावः मन्यते वाऽनेनेति मनो-मनोद्रव्यमात्रमेवेति तच्च सत्यादिभेदादनेकमपि संज्ञिनां वा अ
For Personal & Pre Only
~49~
Vary on