________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [३], मूलं [३३८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक [३३८]
दीप
दापाण्यङ्गत्वादोदनादिवत् , अवाहान्या-ओदनादिवदेव स्वपुत्रादिमांसभक्षणमप्यदुष्टमिति, यथा वा त्यक्तसङ्गा वखपात्रा-I |दिसहं न कुर्वन्ति ऋषभादिवत्, अत्राह-कुण्डिकाद्यपि ते न गृह्णन्ति तद्वदेवेति, तथा कस्मारकर्म कुरुषे यस्माद। धनार्थीति, इह प्रथमं ज्ञातं समग्रसाधर्म्य द्वितीयं देशसाधर्म्य तृतीयं सदोष चतुर्थे प्रतिवायुत्तररूपमित्ययमेषां स्वरूपविभाग इति, इह देशतः संवादगाधा-"चरियं च कप्पियं वा दुविहं तत्तो चढविहेकेकं । आहरणे तसे तद्दोसे चेवुवन्नासा ॥१॥" [चरितं च कल्पिक वा द्विविधं ततश्चतुर्विधमेकैक आहरणं तद्देशः तद्दोषश्चैव उपन्यासः ॥१॥] इति, 'अवायें अपायः-अनर्थः स यत्र द्रव्यादिष्वभिधीयते यथैतेषु द्रव्यादिविशेषेष्वस्त्यपायो विवक्षितद्रव्यादिविशेषेष्विव, हेयता चाऽस्य यत्राभिधीयते तदाहरणमपाय इति, स च चतुर्धा द्रव्यादिभिः-तत्र द्रव्यात् द्रव्ये वाऽपायो द्रव्यमेव वा तत्कारणत्वादपायो द्रव्यापायः, एतद्धेयतासाधकं एतत्साधकं वाऽऽहरणमपि तथोच्यते, तत्प्रयोगो-द्रव्यापायः परिहार्यस्तत्र वाऽपायो वत्तते देशान्तरगमनेनोपार्जितद्रविणयोस्तल्लोभात् परस्परमारणपरिणतयोः स्वग्रामाद् बहिः प्राप्तावनुतापात् इदत्यक्तमत्स्यगिलिततद्वित्तयोमत्स्यबन्धकपार्थात् गृहीतस्य तस्य मत्स्यस्य विदारणेऽवाप्ततद्रव्यलुग्धभगिन्या मत्स्यच्छेदकशस्त्राभिघातेन तदुद्दालनप्रवृत्तमारितमातृकायास्तथाविधव्यतिकरदर्शनोपन्नसंवेगात् प्रतिपन्नप्रव्रज्ययोर्धातृवणिजोरिव, तत्परिहारश्च प्रवज्यया तत्त्यागादिति, आहरणता चास्य देशेनोपनयस्याविवक्षणादिति, तथा क्षेत्रात् क्षेत्रे वा क्षेत्रमेव वाऽपायः क्षेत्रापायः, शेषं तथैव, एवमुत्तरत्रापि, तनयोगःअपायवत् क्षेत्र वर्जयेत् जरासन्धाभिधानप्रतिवासुदेवात् सम्भावितापायां मधुरानगरी यथा दशाहचक्र वर्जयामासेति,
अनुक्रम [३६०]
+545-45
आहरणस्य भेदा:
~519~