________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [३], मूलं [३३८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
KHE
[३३८]
दीप
श्रीस्थाना- स्तद्देशः स चासावुपचारादाहरणं चेति प्राकृतत्वादाहरणशब्दस्य पूर्वनिपाते आहरणतद्देश इति, भावार्थश्चात्र-यत्र दृष्टा- ४ स्थाना. असूत्र- न्तार्थदेशेनैव दान्तिकार्थस्योपनयनं क्रियते तत्तद्देशोदाहरणमिति, यथा चन्द्र इव मुखमस्या इति, इह हि चन्द्रे सौ-IPउद्देशः ३ वृत्तिः म्यत्वलक्षणेनैव देशेन मुखस्योपनयनं नानिष्टेन नयननासावर्जितत्वकलङ्कादिनेति, तथा तस्यैव-आहरणस्य सम्बन्धी|४|आहरण
साक्षाप्रसङ्गसम्पन्नो वा दोषस्तद्दोषः स चासौ धौ धमिणः उपचारादाहरणं चेति प्राकृतत्वेन पूर्वनिपातादाहरणत-MI भेदाः ॥२५४॥
दोष इति, अथवा तस्य-आहरणस्य दोषो यस्मिंस्तत्तथा, शेष तथैव, अयमत्र भावार्थः-यत्साध्यविकलत्वादिदोषदुष्टंसू०३३८ तद्दोषाहरणं, यथा नित्यः शब्दोऽमूर्त्तत्वात् घटवत्, इह साध्यसाधनवैकल्यं नाम दृष्टान्तदोषो, यच्चासभ्यादिवचनरूपं तदपि तद्दोषाहरणं, यथा सर्वथाऽहमसत्यं परिहरामि गुरुमस्तककर्तनवदिति, यद्वा साध्यसिद्धिं कुर्वदपि दोपान्तरमुपनयति तदपि तदेव, यथा सत्यं धर्ममिच्छन्ति लौकिकमुनयोऽपि--"वरं कूपशताद्वापी, बरं वापीशताक्रतुः। | वरं क्रतुशतात्पुत्रः, सत्यं पुत्रशताद्वरम् ॥१॥" इति वचनवक्तृनारदवदिति, अनेन च श्रोतुः पुत्रक्रतुप्रभृतिषु प्रायः | संसारकारणेषु धर्मप्रतीतिराहितेति आहरणतद्दोपतेति, यथा वा-बुद्धिमता केनापि कृतमिदं जगत् सन्निवेशविशेषवस्वात् घटवत् स चेश्वर इति, अनेन हि स बुद्धिमान कुम्भकारतुल्योऽनीश्वरः सिध्यतीति, ईश्वरश्च स विवक्षित इति,
तथा वादिना अभिमतार्थसाधनाय कृते वस्तूपन्यासे तद्विघटनाय यः प्रतिवादिना विरुद्धार्थोपनयः क्रियते पर्येनुयो₹ गोपन्यासे वा य उत्तरोपनयः स उपन्यासोपनयः, उत्तररूपमुपपत्तिमात्रमपि ज्ञातभेदो ज्ञातहेतुत्वादिति, यथा अकत्ता
G |२५४ ऽऽत्मा अमूर्त्तत्वादाकाशवदित्युक्त अन्य आह-आकाशवदेवाभोवत्यपि प्राप्तमनिष्टं चैतदिति, यथा वा मांसभक्षणमदुष्ट
अनुक्रम [३६०]
AR
आहरणस्य भेदा:
~518~